पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापिसवनम्

भक प्रमित अवै पार्थसहित दिवम् । पार्षअसिना रामी निहतेन विजय
निषभमिकादिर मुकतोयमिवान्दम् । जसमा समसाममिवानम् ॥
भागुणसंप हरमनुतमम् । अधिक्षितता यया पालिनमानीत् ।। ३
पर्म च समय पानि किकम् । अविधायक पाल्यानमामिलाप निगईसे ॥
भावामुहिपमान वृद्धावाचार्यसमतान् । सौम्य पानरबापल्यावं मां पातुमिहेनासि ॥ ५
सवालमामि भूमिः सोलवनकामना । मामिमनुष्याणां निपहप्रमहावपि ॥
पालवधि धर्मात्मा भरतः सत्वबाजुः । धर्मकामार्थतत्वको निमहानुग्रहे रतः ।।
नमा विनोमी यस्मिन् सत्यं च सुस्थितम् । विकमा यथाशः स राजा देशकालवित् ॥ ८
सत्य धर्मस्वादेशा षयमम्मे प पार्षिवापरामो बसुधा करना धर्मसंतानमिच्छवः ।। ९
अस्मिन्पतिशार्दूले भरते धर्मवत्सले । पालयस्यशिल भूमि कबरेद्धर्मनिमहम् ॥
ते धर्मविप्रष्ट स्वधर्म परमे स्थिताः । भरवायां पुरस्कृत्य निगृहीमो यथाविधिः ॥
सेतु टिबर्मा च कर्मणा व विगहिवः । कामतन्त्रप्रधान न स्थितो राजवर्मनि ।
ज्वेशे मावा पिया चैव यम विद्या प्रयच्छति । त्रयस्ते पितरो शेया धर्मे वर्मनि वर्तिनः ।। १३
बीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवते प्रयश्चिन्त्या धर्मदत्र कारणम् ।।
सूक्मा परमयः सतां धर्मः प्लवंगम । हृदिस्यः सर्वभूतानामात्मा वेद शुभाशुभे॥
पापले साप वानरैरहवात्ममिः । आस्थन्ध इव जात्पन्धैर्मन्त्रयम् द्रक्ष्यसे नु किम् ।।
महंतुध्यसतामस्य वचनस्य। सेन हि मां केवलं रोषास्त्वं विहितमईसि ।। १७
तदेवत् कारण पश्य यदर्थ वं मया हतः । भानुर्वतसि भार्यायां त्याला धर्म सनातनम् ।। १८
मस्थ त्वं परमाणस्य सुप्रीमत्य महात्मनः । रुमायां वर्वसे कामात् लुषायो पापकर्मकृत् ।। १९
वन्यतीवस्य ते धर्मात् नमस्तस्व वानर प्रावमाविमझेऽस्मिन् पण्डोऽयं प्रतिपादितः ।।
नहि धर्मविरुद्वस्व लोक्लारपेयुः। बावन्यन पश्यामि निभई हरियूथप ॥
न हि ते मर्पये पार क्षत्रियोऽहं कुलोमयः । चौरसी भगिनी पापि भायों पाप्यनुजस्य यः ॥ २२
प्रपरेत नरः कामातस्य पण्डो वः स्मृतः। भरवस्तु महीपाको वयं चादेशयर्विनः ।। २३
पतु धर्मावविक्रान्तः कवं शापमुपेक्षितम् । गुरुर्मव्यविमान प्रानो धर्मेण पालयन् ।।
भरका समाधान निरहे पर्यवस्थितः । वर्ष हु भस्वादश विधि कृत्वा शीधर ।।
विचार मिलमाहालियन्तुं पर्यवस्थिवाः । सुमीवेण पोखरून उरमोन पायथा ।।