पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः । नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ ५ प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ६ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् । वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ।। ७ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ ८ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् । असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥९ तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ १० स तृणैरावृतं दुर्गं धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ ११ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोपवशं गतः । मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १२ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः । यावदत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥ १३ मया त्वेतद्वचः श्रुत्वा याचितः स परंतपः । शापयित्वा च मां पद्भ्यां प्रविवेश बिलं महत् ॥ १४ तस्य प्रविष्टस्य बिलं साग्नः संवत्सरो गतः । स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ॥१५ अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः । भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः ॥ १६ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् । सफेनं रुधिरं रक्तमहं दृष्टा सुदुःखितः ।। १७ नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः । निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः॥ १८ अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥ १९ शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे । गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ॥ २० ततोऽहं तैः समागम्य संमतैरंभिषेचितः । राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ २१ न प्रावर्तत में बुद्धिर्भ्रातुर्गौरवयन्त्रिता । हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ।। २२ मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् । उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना । २३ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो । अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ २४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे वैरवृत्तान्तानुक्रमो नाम नवमः सर्गः