पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

पुराहं वालिना राम राज्यात स्वादवरोपितः । परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ३२
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी । सुहदश्च मदीया ये संयता बन्धनेषु ते ॥ ३३
यत्नयांश्च सुदुष्टात्मा मद्विनाशाय राघव । बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४
शङ्कया त्वेतया चेह दृष्टा त्वामपि राधव । नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ ३५
केवलं हि सहाया मे हनूमत्प्रमुखास्त्विमे । अतोऽहं धारयाभ्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥३६
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः । मह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते।।३७
संक्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्टो रिपुर्धाता वाली विश्रुतपौरुषः ॥ ३८
तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् । सुग्वं मे जीवितं चैव तद्विनाशनिबन्धनम् ।। ३९
एष मे राम शोकान्तः शोकार्तेन निवेदितः । दुःखितः मुखितो वापि सख्युनित्यं सखा गतिः।। ४०
श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् ! किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ।। ४१
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर । आनन्तय विधास्यामि संप्रधार्य बलाबलम् ।।
बलवान हि ममामर्षः श्रुत्वा वामवमानितम । वर्धते हत्योत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४३
हृष्टः कथय विस्रब्धो यावदारोप्यने धनुः । मृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ।।
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्पमतुलं लेभे चतुर्भिः सह वानरैः।।
ततः प्रष्टवदनः सुग्रीवो लक्ष्मणायजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ।। ४६

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्वि तिसहनिकायां संहितायां किष्किन्धाकाण्डे वालिवधप्रतिज्ञा नाम अष्टमः सर्ग: नवमः सर्गः वैरवृत्तान्तानुक्रमः

वाली नाम मम भ्राता ज्येष्ठः शनिपूदनः । पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥
पितर्युपरतेऽस्माकं ज्येष्टोऽयमिति मन्त्रिभिः । कपीनामीश्वरो राज्ये कृतः परमसंमतः ।।
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेपु प्रणतः प्रेष्यवत् स्थितः ।।
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा।।