पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम् ।
विवेश पम्पा नलिनी मनोहरां रघूत्तमः शोकविषादयन्त्रितः ॥
ततो महद्वम॑ सुदूरसंक्रमः क्रमेण गत्वा प्रतिकूलधन्वनम् ।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ॥

हत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे पम्पादर्शनं नाम पञ्चसप्ततितमः सर्गः

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डः संपूर्णः