पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

लक्ष्मणस्तु महोल्काभिमलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः'।
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहति पावकः ।। ३
स विधूय चितामाशु विधूमोऽनिरिवोत्थितः । अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ॥ ४
सतश्चिताया बेगेन भास्वरो विमलाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्याभूषणः ॥
विमाने भारवरे तिष्ठन् हंसयुक्ते यशस्करें। प्रभया च महातेजा दिशो दश विराजयन् ॥
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥
राम षड्युक्तयो लोके याभिः सर्व विमृश्यते । परिमृष्टो दशान्तेन दशाभागेन सेव्यते ॥
पशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ।।
सदवश्यं त्वया कार्यः स सुत् सुहृदां वर । अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ।।१०
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसू नुना ।। ११
ऋश्यमूके गिरिवरे पम्पापर्यन्तझोभिते । निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः ।। १२
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः । सत्यसन्धो विनीतश्च धृतिमान् मतिमान् महान् ।। १३
दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः । भ्रात्रा विवासित्तो राम राज्यहेतोर्महाबलः ।। १४
स ते सहायो मित्रं च सीतायाः परिमार्गणे । भविष्यति हि हे' राम मा च शोके मनः कृथाः॥१५
भवितव्यं हि यचापि न तच्छक्यमिहान्यथा । कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ १६
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाध राधव ॥
अद्रोहाय समागम्य दीयमाने निभावसौ । स च ते नावमन्तव्यः सुप्रीमो वानराधिपः ।। १८
कृतज्ञः कामरूपी घ सहायार्थी च वीर्यवान् । शक्ती वा युवां कर्तुं कार्य तस्य चिकीर्षितम् ।। १९
कृतार्थों वाकृतार्थो वा कृत्यं तव करिष्यति । स ऋक्षरजसः पुत्रः पम्पामटति शक्षितः ।।
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः । संनिधायायुधं क्षिप्रमृश्यमूकालयं कपिम् ॥ २१
फुरु राघव सत्येन वयस्यं वनचारिणम् । स हि स्थानानि सर्वाणि कास्न्यन कपिकुञ्जर।। २२
नरमांसाशिनां लोके नैपुण्यादधिगच्छति । न तस्याविदितं लोके किंचिदस्ति हि राघव ॥ २३
यावत् सूर्यः प्रतपति सहस्रांशुररिंदम । स नदीर्विपुलाब्ौलान् गिरिदुर्गाणि कन्दरान् ॥
अन्वेप्य वानरैः सार्धं पत्नी तेऽधिगमिष्यति । वानरांश्च महाकायान् प्रेषयिष्यति राघव ॥ २५
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् । स शास्यति वरारोहां निर्मला रावणालये ॥ २६