पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्ठितमः सर्गः

न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः॥५
रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥६
भृतानि राक्षसेन्द्रेण वधार्हिण हतामपि । न तां शशंसू रामाय तथा गोदावरी नदी ।।७
ततः प्रचोदिता भूतैः शंसारमै तां प्रियामिति । न च साभ्यवदत सीतां पृष्टा रामेण शोचता ॥८
रावणस्य च तद्रपं कर्माणि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ।।९
निगशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥ १०
एपा गोदावरी सोम्य किंचिन्न प्रतिभाषते । किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ।। ११
मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ १२
सर्व व्यपानयच्छोकं वैदेही क्व नु सा गता। ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यत्तः ॥ १३
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम ।। १४
सर्वाण्यनुचरिप्यामि यदि सीता हि दृश्यते । एते मृगा महावीर्या मामीक्षन्ते मुहर्मुहुः ॥ १५
वक्तुकामा इत्र हि में इङ्गितान्युपलक्षये । तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ १६
क्व सीतेति निरीक्षन वै बाप्पसंरुद्धया गिरा । एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ॥१७
दक्षिभणाभिमुखा सर्वे दीर्शयन्तो नभःस्थलम्.। मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत । १८
तेन मागेण धावन्तो निरीक्षन्ते नराधिपम । येन मार्ग च भूमिं च निरीक्षन्ते स्म ते मृगाः ॥ १९
पुनश्च मार्गमिच्छन्तो लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥२०
उवाच लक्ष्मणो ज्यष्ठं धीमान् भ्रातरमार्तवत् । क्व सीतेति त्वया पृष्टा यथेमे सहसोस्थिताः ॥ २१
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहै देव दिशमेतां हि नैर्ऋतीम् ।।२२
यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते । बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ।।२३
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम् । एवं संभापमाणौ तावन्योन्यं भ्रातरावुभौ ॥२४
वसुंधरायां पतितं पुष्पमार्गमपश्यताम् । तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ।। २५
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः । अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ।। २६
अपिनद्धानि वैदेह्या मया दनानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ।।२७
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम । एवमुक्त्वा महाबाहुं लक्ष्मण पुरुपर्षभः ॥२८