पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनषष्टितमः सर्गः

सपुत्रराज्यां सिद्धार्थी मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कश्चित् सौम्य न कैकयीम् ।। ८
यदि जीवति वैदेही गमिप्याम्याश्रमं पुनः । सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ।।९
यदि मामाश्रमगतं वैदेही नाभिभापते । पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ।। १०
ब्रृहि लक्ष्मण वैदेही यदि जीवनि वा न वा । त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ।। ११
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी । मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ १२
सर्वथा रक्षसा तेन जिमन सुदुरात्मना । वदता लक्ष्मणेत्युश्चैस्तवापि जनितं भयम् ।।१३
श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेपितस्त्वं च द्रष्टुं मां शीघ्रमागतः ।।१४
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने । प्रतिकर्तु नृशंसानां रक्षसां दत्तमन्तरम् ।। १५
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः । तैः सीता निहता धोरैर्भविष्यति न संशयः ।।१६
अहोऽस्मिन् व्यसने मग्नः सर्वथा शत्रुसूदन । किं न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ।। १७
इति सीतां वरारोहां चिन्तयन्नेव राघवः । आजगाम जनस्थानं त्वरया सहलक्ष्मणः ।।१८
विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाश्चैव पिपासया च ।
विनिःश्वमब्गुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥१९
स्वमाश्रमं संप्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।
एतत्तदित्यव निवामभूमौ प्रहृष्टरोमा व्यथितो बभूव ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे अनिमित्तदर्शनं नाम अष्टपञ्चाशः सर्गः

एकोनषष्टितमः सर्गः लक्ष्मणागमनविगर्हणम्

अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः ।।१
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तब विश्वासाने विरहिता मया ॥२
दृष्ट्वैवाभ्यागतं त्वां मे मैथिली त्यज्य लक्ष्मण । शङ्कमानं महत् पापं यत् सत्यं व्यथितं मनः ।। ३
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ।।४
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं रामममब्रत् ।।५
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः । प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥६
आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च । परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ।।७
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छेति मामाह रुदती भयविह्वाला ।।८