पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्टं तव शौण्डीर्यमानिनः ।। ८
धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा । कुलाक्रोशकरं लोके धिक् ते चारित्रमीशम् ॥ ९
किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि । मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि ॥ १०
न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः । ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११
न त्वं तयोः शरस्पर्शं शक्तः सोढुं कथंचन । वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥ १२
साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण । मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ॥ १३
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि । येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥ १४
व्यवसायः स ते नीच भविष्यति निरर्थकः । न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ॥ १५
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् । न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ॥ १६
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते । मुमूर्षूणां हि सर्वेषां यत् पथ्यं तन्न रोचते ॥ १७
पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् । यथा चास्मिन् भयस्थाने न बिभेषि दशानन॥ १८
व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् । नदी वैतरणी घोरां रुधिरौघप्रवाहिनीम् ॥ १९
असिपत्रवनं चैव भीमं पश्यसि रावण । तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् ॥ २०
द्रक्ष्यसे शाल्मली तीक्ष्णामायसैः कण्टकैश्चिताम् । न हि त्वमीदृशं कृत्वा तस्यालोकं महात्मनः ॥ २१
धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण । बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ २२
क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः । निमेषान्तरमात्रेण विना भ्रातरमाहवे ॥ २३
राक्षसा निहता येन सहस्राणि चतुर्दश । स कथं राघवो वीरः सर्वास्त्रकुशलो बली ।। २४
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् । एतैश्चान्यश्च परुषं वैदेही रावणातगा ॥ २५
भयशोकसमाविष्टा करुणं विललाप ह॥
तथा भृशार्ता बहु चैव भाषिणी विलापपूर्वं करुणं च भामिनीम् ।
जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ २६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे रावणभर्त्सनं नाम त्रिपञ्चाशः सर्ग:

चतुःपञ्चाशः सर्गः
लङ्काप्रापणम्
ह्रियमाणा तु वैदेही कंचिनाथमपश्यती । ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुंगवान् ॥ १
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ २