पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्राहि मामथ काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ।। ७
तां क्लिष्टमाल्याभग्णां विलपन्तीमनाथवत् । अभ्यधावत वैदेही रावणो राक्षसाधिपः॥ ८
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुश्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः ।। ९
क्रोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ।। १०
प्रधर्षितायां सीतायां बभूव सचराचरम् । जगत् सर्वममर्यादं तमसान्धेन संवृतम् ।। ११
न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः । दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा ।। १२
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः । प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः।। १३
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः । रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया ।। १४
स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः ।। १५
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥ १६
उधूतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकं प्रतिबभ्राज गिरिर्दीप्त इवाग्निना ।। १७
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ १८
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ १९
तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम् ॥ २०
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः । सुललाट सुकेशान्तं पद्मगर्भाभमव्रणम् ॥ २१
शुक्लैः मसुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम् ॥ २२
रुदितं व्यपसृष्टास्रं चन्द्रवत् प्रियदर्शनम् । सुनासं चारु ताम्रोष्ठमाकाशे हाटकप्रभम् ।। २३
राक्षसेन्द्रसमाधूतं तस्यास्तद्वदनं शुभम् । शुशुभे न विना रामं दिवा चन्द्र इवोदितः ।। २४
सा हेमवर्णा नीलाझं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता ॥ २५
सा पद्मगौरी हेमाभा रावणं जनकात्मजा । विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ।। २६
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः । बभौ सचपलो नीलः सघोष इव तोयदः । २७।
उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिः समन्ततः । सीताया ह्रियमाणायाः पपात धरणीतले ॥ २८
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः । समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ।। २९
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् । नक्षत्रमाला विमला मेरुं नगमिवोन्नतम् ।। २२
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् २३ ।।