पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३५
निमन्त्र्यमाणः प्रतिपूर्णभाषिणी नरेन्द्रपत्नी प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः ।। ३६
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा।
विवीक्षमाणा' हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥ ३७

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे रावणभिक्षुसत्कारो नाम षट्चत्वारिंशः सर्ग:

सप्तचत्वारिंशः सर्गः रावणाधिक्षेपः

रावणेन तु वैदेही तथा पृष्ठा जिहीर्षता । परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ।। १
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ २
दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया ।। ३
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। ४
ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः । अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ ५
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारमार्या सा याचते वरम् ।। ६
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे । मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ।। ७
द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् । नाद्य भोक्ष्ये न च स्वप्स्ये न च पास्ये कथंचन ।। ८
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते । इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ।। ९
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा । मम भर्ता महातेजा वयसा पञ्चविंशकः १०
अष्टादश हि वर्षाणि मम जन्मनि गण्यते । रामेति प्रथितो लोके गुणवान् सत्यवाञ्शुचिः।। ११
विशालाक्षो महाबाहुः सर्वभूतहिते रतः । कामार्तस्तु महातेजाः पिता दशरथः स्वयम् ॥ १२
कैकेय्याः प्रियकामार्थ तं राम नाभ्यषेचयत् । अभिषेकाय तु पितुः समीपं राममागतम् ।। १३