पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे । इच्छसि त्वं विनश्यन्तं राम लक्ष्मण मत्कृते॥ ६
लोभान्ममकृते नूनं नानुगच्छसि राघवम् । व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।। ७
तेन तिष्ठसि विस्रब्धस्तमपश्यन् महाद्युतिम् । किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ।। ८
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः । इति ब्रुवाणां वैदेहीं बाप्पशोकपरिप्लुताम् ।। ९
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव । पन्नगासुरगन्धर्वदेवमानुषराक्षसैः।। १०
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः । देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु । ११
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च । दानवेषु च घोरेषु न स विद्येत् शोभने । १२
यो रामं प्रतियुध्येत समरे वासवोपमम् । अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।। १३
न त्वामस्मिन् वने हातुमुत्सहे राघवं विना । अनिवार्यं बलं तस्य बलैर्बलवतामपि । १४
त्रिभिर्लोकः समुद्युक्तैः सेश्वरैरपि सामरैः । हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् ।। १५
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् । न च तस्य स्वरो व्यक्तं मायया केनचित्कृतः ।। १६
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः । न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ।। १७
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे । कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः ॥ १८
खरस्य निधनादेव जनस्थानवधं प्रति । राक्षसा विविधा वाचो विसृजन्ति महावने ॥ १९
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि । लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ॥ २०
अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् । अनार्याकरुणारम्भ नृशंस कुलपांसन ॥ २१
अहं तव प्रियं मन्ये रामस्य व्यसनं महत् । रामस्य व्यसनं दृष्टा तेनैतानि प्रभाषसे ॥ २२
नेतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २३
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ।। २४
तन्न सिध्यति सौमित्रे तव वा भरतस्य वा । कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।। २५
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् । समक्षं तव सौमित्र प्राणांस्त्यक्ष्ये न संशयः ॥ २६
रामं विना क्षणमपि न हि जीवामि भूतले । इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।। २७
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः । उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।। २८
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि । स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते ॥ २९
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः। न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ।। ३०
श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसंनिभम् । उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ।। ३१
न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया । धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ॥ ३२
स्त्रीत्वात् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् । गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने।।३३