पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा । मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह॥ १४
स तु रूपं समास्थाय महदद्भुतदर्शनम् । मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः॥ १५
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः । किंचिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः ।। १६
कुन्देन्दुवनसंकाशमुदरं चास्य भास्वरम् । मधूकनिभपार्श्वश्व पद्मकिञ्जल्कसंनिभः ॥ १७
वैडूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः । इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता ।। १८
मनोहरः स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः । क्षणेन राक्षसो जातो मृगः परमशोभनः ।। १९‌
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् । मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ २०
प्रलोभनार्ंथ वैदेह्या नानाधातुविचित्रितम् । विचरन् गच्छते तस्माच्छाद्वलानि समन्ततः ।। २१
रूप्यैबिन्दुशतैश्चित्रो भृत्वा स प्रियदर्शनः । विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह ॥ २२
कदलीगृहकं गत्वा कर्णिकारानितस्ततः । समाश्रयन् मन्दगतिं सीतासंदर्शनं तथा ॥ २३
राजीवचित्रपृष्ठः स विरगज महामृगः । रामाश्रमपदाभ्याशे विचचार यथासुखम् ।। २४
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ २५
विक्रीडंश्च क्वचिदभूमौ पुनरेव निषीदति । आश्रमद्वारमागम्य मृगयूथानि गच्छति ।। २६
मृगयूथैरनुगतः पुनरेव निवर्तते । सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः ॥ २७
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् । समुद्वीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचगः ।।‌ २८
उपागम्य ममाघ्राय विद्रवन्ति दिशो दश । राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः।। २९
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् । तस्मिन्नेव ततः काले वैदेही शुभलोचना ।। ३०
कुमुमापचयव्यग्रा पादपानभ्यवर्तत । कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ।। ३१
कुसुमान्यवचिन्वन्ती चचार रुचिरानना । अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् ।। ३२
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना । सा तं रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम् ॥ ३३
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत । स च तां रामदयितां पश्यन् मायामयो मृगः ।। ३४
विचचार पुनश्चित्रं दीपयन्निव तद्वनम् । अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ।। ३५
विस्मयं परमं सीता जगाम जनकात्मजा।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां अरण्यकाण्डे स्वर्णमृगप्रेक्षणं नाम द्विचत्वारिंशः सर्गः