पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे ।
सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः ॥ २५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिमहस्रिकायां सहितायाम्
अरण्यकाण्डे साहाय्यकानभ्युपगमो नाम एकोनचत्वारिंशः सर्ग:

चत्वारिंशः सर्गः
मायामृगरूपपरिग्रहानन्धः
मारीचेन तु तद्वाक्यं क्षम युक्तं निशाचरः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ।। १
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः ।। २
यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थमुग्रं बीजमिवोषरे ।। ३
त्वद्वाक्येन तु मां शक्यं भेत्तुं रामस्य संयुगे । पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ।। ४
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा । स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ।। ५
अवश्यं तु मया तस्य संयुगे खरघातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥ ६
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ।। ७
दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि । अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ।। ८
संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः॥ ९
वाक्यमप्रतिकूलं तु मृदुपूर्व हितं शुभम् । उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।। १०
सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते । नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ।। ११
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।। १२
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर ॥ १३
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः । त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।। १४
अभ्यागतं मां दौरात्म्यात् परुषं वदसीदृशम् । गुणदोपौ न पृच्छामि क्षमं चात्मनि राक्षस ॥ १५
मयोक्तं तव चैतावत् संप्रत्यमितविक्रम । अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ।। १६
शृणु तत् कर्म साहाय्ये यत् कार्य वचनान्मम । सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।।१७
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर । प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि ।। १८
त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया । आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ १९
अपक्रान्ते तु काकुत्थे दूरं गत्वाप्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ।। २०