पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आजैर्वैखानसैर्धूम्रैर्बालखिल्यैर्मरीचिपैः । जितकामैश्च सिद्धेश्च चारणैरुपशोभितम् ।। १५
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् । क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः। १६
सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम् । देवदानवसङ्घैश्च चरितं स्वमृताशिभिः ।। १७
हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम । वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ १८
पाण्डराणि विशालानि दिव्यमाल्ययुतानि च । सूर्यगीताभिजुष्टानि विमानानि समन्ततः ।। १९
तपसा जितलोकानां कामगान्यभिसंपतन् । गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ।। २०
निर्यासरसमूलानां चन्दनानां सहस्रशः । वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥ २१
अगरूणां च मुख्यानां वनान्युपवनानि च । तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥२२
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानां च समूहानि शुष्यमाणानि तीरतः॥ २३
शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा । काञ्चनानि च शैलानि राजतानि च सर्वशः।। २४
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च । धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च ॥ २५
हस्त्यश्वरथगाढानि नगराण्यवलोकयन् । तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ।। २६
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् । तत्रापश्यत् स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ २७
समन्ताद्यस्य ताः शग्याः शतयोजनमायताः । यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥ २८
भक्षार्थं गरुडः शाखामाजगाम महाबलः । तस्य तां सहसा शाखां भारेण पतगोत्तमः ।। २९
सुपर्णः पर्णबहुलां बभञ्ज च महाबलः । तत्र वैखानसा माषा वालखिल्या मरीचिपाः ।। ३०
आजा बभूवुर्धूम्राश्च सङ्गताः परमर्पयः । तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्।। ३१
भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ । एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् !! ३२
निषादविषयं हत्वा शाखया पतगोत्तमः । प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् । ३३
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः । अमृतानयनार्थं वै चकार मतिमान् मतिम् ।। ३४
अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम् । महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ।। ३५
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् । नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः॥ ३६
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः । ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ॥ ३७
तत्र कृष्णाजिनधरं जटावल्कलधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ ३८
रावणस्तं समागम्य विधिवत्तेन रक्षसा । मारीचेनार्चितो राजा सर्वकामैरमानुषैः ।। ३९
तं स्वयं पूजयित्वा तु भोजनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। ४०