पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्धया क्षणदाचरेश्वरः ।
धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः॥ २४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे रावणनिन्दा नाम त्रयस्त्रिंशः सर्ग:

चतुस्त्रिंशः सर्गः
सीताहरणोपदेशः
ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः । अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥ १
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ।। २
आयुधं किं च रामस्य निहता येन राक्षसाः । खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा ॥ ३
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ।। ४
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः । कंदर्पसमरूपश्च रामो दशरथात्मजः ॥ ५
शकचापनिभं चापं विकृष्य कनकाङ्गदम् । दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ॥ ६
नाददानं शरान् घोरान्न मुञ्चन्तम् शिलीमुखान । न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥ ७
हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः । इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः॥ ८
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश । निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ।। ९
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः । ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।। १०
एका कथंचिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन रामेण विदितात्मना । ११
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः । अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ १२
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ।। १३
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ।। १४
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी । देवतेव वनस्यास्य राजते श्रीरिवापरा ।। १५
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा । सीता नाम वरारोहा वैदेही तनुमध्यमा । १६
नैव देवी न गन्धर्वी न यक्षी न च किंनरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। १७
यस्य सीता भवेद्भार्या यं च हृष्टा परिप्वजेत् । अतिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात् ॥ १८
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥ १९
तां तु विस्तीर्णजघनां पीनश्रोणिपयोधराम् । भार्यार्थं च तवानेतुमुद्यताहं वराननाम् ।। २०
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज । तां तु दृष्ट्वाद्य वैदेही पूर्णचन्द्रनिभाननाम् ।। २१
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि । यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।। २२