पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अवश्यं लभते जन्तुः फलं पापस्य कर्मणः । घोरं पर्यागते ताले द्रुमः पुष्पमिवार्तवम् ॥ ८
न चिरात् प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर।। ९
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ॥ १०
अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः । विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः।। ११
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः । तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ १२
अद्य स्वां विहतं बाणैः पश्यन्तु परमर्षयः । निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा ।। १४
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः । प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्च्छितः ।। १५
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज । आत्मना कथमात्मानमप्रशस्यं प्रशंससि ।। १६
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित्तेजसा स्वेन गर्विताः ॥ १७
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः । निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ १८
फुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति । मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ।। १९
सर्वथैव लघुन्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ २०
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ।। २१
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ।। २२
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ।। २३
चतुर्दश सहस्राणि राक्षसानां हतानि ते । त्वद्विनाशात् करोम्येष तेषामस्रप्रमार्जनम् ।। २४
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः । खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ।। २५
खरबाहुप्रयुक्ता सा प्रदीप्ता महती गदा । भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ।। २६
तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ।। २७
सा विशीर्णा शरैर्भग्ना पपात धरणीतले । गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता ।। २८
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे खरगदाभेदनं नाम एकोनत्रिंशः सर्गः