पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशः सर्गः
त्रिशिरोवधः
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत् ।। १
मां नियोजय विक्रान्त संनिवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥ २
प्रतिजानामि ते सत्यमायुधं चाहमालभे । यथा रामं वधिध्यामि वधार्ह सर्वरक्षसाम् ॥ ३
अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ॥ ४
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगायोपयास्यसि ।। ५
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः । गच्छ युध्यत्यनुज्ञातो राघवाभिमुखो ययौ ।। ६
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ।। ७
शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ।। ८
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधून्वन् सायकाञ्शितान् ।। ९
स संप्रहारस्तुमुलो खरत्रिशिरसोर्महान् । बभूवातीव बलिनोः सिहकुञ्जरयोरिव ।। १०
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः। अमर्षी कुपितो गमः संरब्धमिदमब्रवीत् ॥ ११
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ।। १२
ममापि प्रतिगृह्णीष्व शराश्चापगुणच्युतान् । एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् ।। १३
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश । चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः ॥ १४
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः । अष्टभिः सायकैः सूतं रथोपस्थान्न्यपातयत् ।। १५
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् । ततो हतरवात्तस्मादुत्पतन्तं निशाचरम् ॥ १६
बिभेद रामस्तं बाणणैर्हदये सोऽभवज्जडः । सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ।। १७
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः । स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।। १८
न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः । हतशेषास्ततो भना राक्षसाः खरसंश्रयाः ।। १९
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् ।। २०
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे त्रिशिरोवधो नाम सप्तविंशः सर्गः