पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशाधिकशततमः सर्गः षोडशाधिकशततमः सर्गः खरविप्रकरणकपनम्

प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमयौत्सुक्यं तपस्विनाम् ।।
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकाम् ॥
नयनैः फुटीभिश्च राम निर्दिश्य शकित्ताः । अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः॥
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शक्तिः । कृताञ्जलिसवाचेदमृषि कुलपति तसः ।।
न कश्चिद्भगवन् किंचित् पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ।।
प्रमादाचरितं कचित् कश्चिमावरजस्य मे । लक्ष्मणस्यर्षिभिदृष्टं नानुरूपमिवात्मनः ।।
कचिच्छुश्रूषमाणा यः शुश्रूषणपरा मयि । प्रमदाभ्युचितां वृत्ति सीता युक्तां न वर्तते ॥
अथर्षिर्जरया युद्धस्तपसा च जरां गतः । वेपमान इयोवाच रामं भूतदयापरम् ॥
कृतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा । चलन तात वैदेयास्तपस्विषु विशेषतः॥
त्वनिमित्तमिदं तावत्तापसान् प्रति वर्तते । रक्षोभ्यस्तेन संविमाः कथयन्ति मिथः कथाः॥
रावणावरजः कश्चित् खरो नामेह राक्षसः । उत्पाट्य तापसान सर्वाञ्जनस्थाननिकेसनान् ॥
धृष्टश्च जितकाशी च नृशंसः पुरुषादकः । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ १२
त्वं यदाप्रभृति यस्मिनाश्रमे वात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ १३
दर्शयन्ति हि बीभत्सैः कर्भीषणकैरपि । नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ।।
अप्रशस्तैरशुचिभिः संप्रयोज्य च तापसान् । प्रतिवन्त्यपरान क्षिप्रं मायया पुरतः स्थितान् ॥ १५
तेषु तेष्वाश्रमस्थानेष्वयुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः।।
अपक्षिपन्ति युग्भाण्डाननीन् सिञ्चन्ति वारिणा । कलशांश्च प्रमृगन्ति हषने समुपस्थिते ।।
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासकः । गमनायान्यदेशस्य चोदयन्त्यूषयोऽद्य माम् ।। १८
तत् पुरा राम शारीरामुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्पास्ते त्यक्ष्याम इममाश्रमम् ॥ १९
बहुमूलफलं चित्रमविदूरादितो धनम् । पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः॥
खरस्त्वय्यपि धायुक्त पुरा तात प्रवर्तते । सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ २१
सकलनस्य संदेहो नित्यं यत्तस्य राघव । समर्थस्यापि हि सतो वासो दुःखमिहाव ते॥
इत्युक्तधन्वं रामस्तं राजपुत्रस्तपस्विनम् । न शशाकोत्तरैर्वाक्यैरवरोर्बु समुत्सुकम् ॥ २३
अभिनन्य समाष्भ्य समाधाय च राघवम् । स जगमाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ।। २४
रामः संसाध्य वृषिगणमनुगमनादेशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।
सम्यक् प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमभिसंपेदे ॥