पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः।। १९
यानैश्च शकतैश्चैव हयै गैश्च सा चमूः । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥
ततस्ते यमुनां दिव्यां नदी तीयोमिमालिनीम् । ददृशुस्तां पुनः सर्वे गङ्गां शुभजला नदीम् ।। २१
खां पुण्यजलसंपूर्ण संतीय सहबान्धवः । शृशिवेरपुरं रम्यं प्रविवेश ससैनिकः ।।
शृङ्गिवेरपुराभूयस्त्वयोध्यां संददर्श ह । अयोध्यां च ततो दृष्ट्रा पित्रा भ्रात्रा विवर्जिताम् ॥ २३
भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत् । सारथे पश्य विश्वस्ता सायोध्या न प्रकाशते ।।
निराकारा निरानन्दा दीना प्रतिहतरखना ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे पादुकाग्रहणं नाम त्रयोदशाधिकशततमः सर्गः चतुर्दशाधिकशततमः सर्गः अयोध्याप्रवेशः

लिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः। अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ।।
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याइतां कालीमप्रकाश निशामिव ।।
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । प्रहेणाभ्युदितेनैकां रोहिणीमिव पीडिताम् ।।
अनिलोत्क्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् । लीनमीनझषपाहां कृशां गिरिनदीमिव ।।
विधूमामिव हेमामामध्वराग्नेः समुत्थिताम् । हविरभ्युक्षितां पश्चाच्छिखां प्रविलयं गताम् ।।
विष्वस्तकवचा रुग्णगजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ।।
सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोद्धृतां जलोमिमिव निःस्वनाम् ॥ ७
स्यक्तां यमायुधैः सर्वैरभिरूपैश्च याजकैः । सुत्याकाले विनिर्वते वेदिं गतरवामिव ।
गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् । गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम् ॥ ९
प्रभाकराधैः सुस्निग्धैः प्रज्वलद्भिरिषोत्तमैः । वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।।
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ ११
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुटां क्लान्तां वनलतामिव ।। १२
संमूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशशिनक्षत्रां धामिवाम्बुधरैर्वृताम् ।। १३
क्षीणपानोत्तमैभिन्नैः शरावैरभिसंवृताम् । गतशौण्डा मिव ध्वस्तां पानभूमिमसंस्कृताम् ।
वृषणभूमितलां निम्नां वृक्णपात्रः समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।।
विपुलां विततां चैव युक्तपाशा तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। १६