पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवाधिकशततमः सर्गः २८३ नवाधिकशततमः सर्गः सत्यप्रशंसा

जाबालेस्तु वचः श्रुत्वा रामः सत्यवतां वरः। उवाच परया सूक्त्या स्वबुद्धधा चाविपनया ॥१
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य कार्यसंकाशमपथ्यं पथ्यसमितम् ।।
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः । मानं न लभते सत्सु भिन्नचारित्रदर्शनः ।।
कुलीनमफुलीनं वा वीर पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ।।
अनार्यस्त्वार्यसकाशः शौचाद्धीनस्तथा शुचिः । लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ।।
अधर्मं धर्मवेषेण यदीमं लोकसंकरम् । अभिपत्स्ये शुभं हित्वा क्रियां विधिविवर्जिताम् ।।
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः । बहु मंस्यति मां लोके दुर्वृत्तं लोकदृषणम् ॥
कस्य यास्याम्यहं वृत्त केन का स्वर्गमाप्नुयाम् । अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया ।
कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते । यद्वृत्ताः सन्ति राजानस्तद्वत्ताः सन्ति हि प्रजाः॥
सत्यमेवानृशंसं च राजवृत्तं सनातनम् । तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः॥ १०
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥ ११
उद्विजन्ते यथा सपन्निरादनृतवादिनः । धर्मः सत्यं परो लोके मूलं सर्वस्य चोच्यते ॥ १२
सत्यमेवेश्वरो लोके मत्ये पद्मा प्रतिष्ठिता । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। १३
दत्तमिष्टं हुतं चैव तप्रानि च नपांसि च । वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।।
एकः पालयते लोकमेकः पालयते कुलम् । मन्जत्येको हि निरय एकः स्वर्ग महीयते ।
सोऽहं पितुर्नियोगं तु किमर्थ नानुपालये । सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ।। २६
नैव लोभान मोहाद्वा न ह्यज्ञानानमोऽन्वितः । सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७
असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः । नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८
प्रत्यगात्ममिमं धर्म सत्यं पश्याम्यहं ध्रुवम् । भारः सत्पुरुषैश्चीर्णस्तदर्थममभिन्यते ।। १९
क्षात्र धर्ममहं त्यक्ष्ये ह्यधर्म धर्मसंहितम् । क्षुद्रैर्नृशंसैलुब्धैश्च सेवितं पापकर्मभिः ।।
कायेन कुरुते पापं मनसा संप्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।। २१
भूमिः कीर्तिर्यशो लक्ष्मीः पुरुपं प्रार्थयन्ति हि । सत्यं समनुवर्तन्ते सत्यमेव भजेत्ततः ॥
श्रेष्ठ ह्यनार्यमेव स्याबद्भवानवधार्य माम् । आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २३
कथं यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः।।
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।।