पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शततमः सर्गः २७१

कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । वार्तायां संश्रितन्तात लोको हि सुखमेधते ॥
तेषां गुप्तिपरीहारैः कश्चित्ते भरणं कृतम्। रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ।। ४८
कश्चित् स्त्रियः सान्त्वयसि कश्चिनाश्च सुरक्षिताः । कञ्चिन्न अधास्यासां कश्चिद्गुह्यं न भापसे ॥ ४९
कपिन्नागवनं सुप्तं कचित्ते सन्ति धेनुकाः । कविन गणिकाश्वानां कुञ्जराणां च तृष्यसि ।।
कश्चिदर्शयसे नित्यं मनुष्याणां विभूपितम । उत्थायोत्थाय पूर्वाह्ने राजपुत्र महापथे ।।
कश्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया । मर्वे का पुनरुत्सृष्टा मध्यमेघात्र कारणम ।।
कञ्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ५३
आयस्ते विपुलः कश्चित् कश्चिदल्पनगे व्ययः । अपानेषु न ते कश्चित् कोशो गच्छति राघव ।। ५४
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेपु कश्चिद्गच्छति ते व्ययः ।। ५५
कञ्चिदार्यो विशुद्धात्मा क्षारितश्चारकर्मणा । अदृष्टः' शास्त्रकुशलैर्न लोपाध्यते शुचिः ।। ५६
गृहीतश्चैव पृष्टश्च काले दृष्टः मकाग्णः । कञ्चिन्न मुच्यते चोरो धनलोभानरर्षभ ।
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थ विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ५८
यानि मिथ्याभिगस्तानां पनन्त्यवाणि गधव । तानि पुत्रपशून प्रान्त प्रीत्यर्थमनुशासतः ।। ५९
कञ्चिदवृद्धांश्च बालांश्च वैद्यमुग्न्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे । ६०
कञ्चिद्गुमश्च वृद्धांश्च तापमान देवतातिथीन् । चैत्यांश्च सर्वान् सिद्धार्थान ब्राह्मणांश्च नमस्यसि ॥
कश्चिदर्थन वा धर्ममर्थ धर्मण वा पुनः । उभौ वा प्रीतिलोभन कामेन च न बाधसे ।। ६२
कश्चिदर्थं च धर्म च कामं च जयतां वर । विभज्य काले काला सर्वान वरदै सेवसे ॥६३
कश्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ।
६४
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घमृत्रताम । अदर्शनं जानवतामालस्यं पञ्चवृत्तिताम् ।।
एकचिन्तनमर्थानामनर्थजैश्च मन्त्रणम । निश्चितानामनारम्भ मन्त्रस्यापरिरक्षणम् ।।
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः । कश्चित्त्वं वर्जयस्येतान राजदोपांश्चतुर्दश ।। ६७
दश पञ्च चतुर्वर्गान् सप्तवर्ग च तत्त्वतः । अष्टवर्ग त्रिवर्ग च विद्यास्तिमश्च राघव ।। ६८
इन्द्रियाणां जयं बद्ध्वा षाड़गुण्यं दैवमानुपम । कृत्यं विशतिवर्ग च तथा प्रकृतिमण्डलम् ।। ६९
यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहो । कश्चिदेतान महाप्राज्ञ यथावदनुमन्यसे ।।
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कञ्चित समस्तैयस्तै, मन्त्रं मन्त्रयसे मिथः ॥७१