पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शततमः सर्गः २६९

तान् पार्थिवान् वारणयूथपार्हान् समागतांस्तत्र महत्यरण्ये ।
वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुश्चन प्रविहाय हर्षम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे रामसमागमो नाम एकोनशततमः सर्गः शततमः सर्गः कञ्चित्सर्गः

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्श युगान्ते भास्करं यथा ॥
कथंचिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥
आघ्राय रामरतं मूर्ध्नि परिष्वज्य च राघवः । अङ्के भरतमारोप्य पर्यपृच्छत समाहितः ।
क नु तेऽभूत पिता तात यदरण्यं त्वमागतः । न हि त्वं जीवतस्तस्य वनमागन्तुमईसि ।।
चिरस्य बत पश्यामि दूराद्भरतमागतम् । 'दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥
कञ्चिन्नु धरते तात राजा यत्त्वमिहागतः । कञ्चिन्न दीनः सहसा राजा लोकान्तरं गतः ।।
कञ्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् । कभिच्छश्रृपमे तात पितरं सत्यविक्रमम् ।।
कचिदशरथो राजा कुशली सत्यसंगरः । राजसूयाश्वमेधानामाहतां धर्मनिश्चितः ।।
स कश्चिद्राह्मणो विद्वान धर्मनित्यो महायुतिः । इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥
सा तात कश्चित कोमल्या सुमित्रा च प्रजावती । सुखिनी कञ्चिदार्या च देवी नन्दति कैकयी ॥ १०
कञ्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः । अनसूयुरनुद्रष्टा सत्कृतस्ने पुरोहितः ।।
११
कश्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतं च होष्यमाणं च काले वेदयते सदा ।। १२
कश्चिदेवान पितृन भृत्यान गुरुन् पितृसमानपि । वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्वाभिमन्यसे।।१३
इष्वस्ववरसंपन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्याय कश्चित्वं तात मन्यसे ।। १४
कश्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । कुलीनाश्चेगितज्ञाश्च कृतारते तात मन्त्रिणः ।। १५
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदः । १६
कचिनिद्रावशं नैपीः कश्चित् काले प्रबुध्यसे । कचिवापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥
कधिन्मन्त्रयसे नैकः कश्चिन्न बहुभिः सह । कश्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ १८
कश्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ।। १९
कश्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः । विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ।।