पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विनवतितमः सर्गः २५७

बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः । ताश्च कामदुघा गायो द्रुमाश्चासन् मधुच्युतः ॥ ६९
वाप्यो मैरेयपूर्णाश्च सृष्टमांसचयैर्वताः । प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः॥
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्य(दानि च पात्राणि शातकुम्भमयानि च ।। ७१
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ।।७२
हदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे । बभूवुः पायसस्यान्ये शर्करायाश्च संचयाः ।। ७३
कल्कांश्चूर्णकपायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ।।
शुक्लानंशुमतश्चापि दन्तधावनसंचयान । शुक्लांश्चन्दनकल्कांश्च समुद्रेष्ववतिष्ठतः ॥
दर्पणान् परिमृष्नांश्च यासमां चापि संचयान । पादुकोपानहां चैव युग्मान्यत्र सहमशः ।।
आञ्जनीः कसतान कूर्चा शस्त्राणि च धनषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥७७
प्रतिपानहदान पूर्णान खरोष्ट्रगजवाजिनाम् । अवगाय सुतीर्थाश्च ह्रदान सोत्पलपुष्करान ॥ ७८.
आकाशवर्णप्रतिमान स्वच्छतोयान सुग्वालवान । नीलवैदूर्यवर्णाश्च मृदून यवससंचयान ॥ ४५
निर्वापाथांन पगनां ते दहशुस्तत्र सर्वशः । व्यस्मयन्त मनुष्यास्ते स्वप्रकल्पं तदद्भुतम् ।।
दृष्टानिध्यं कृतं ताहभरतम्य महर्पिणा । इत्येवं रममाणानां देवानामिव नन्दने ॥
भरद्वाजाश्रमे रम्ये मा गनियंत्यवर्तत । प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।।
भरद्वाजमनुज्ञाप्य नाश्च मर्वा वराङ्गनाः ॥
तथैव मना मदिरोत्कटा नराम्तथैव दिव्यागरुचन्दनोभिताः ।
तथैव दिव्या विविधाः स्त्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे भरद्वाजातिथ्यं नाम एकनवतितमः सर्गः द्विनवतितमः सर्गः भरद्वाजामन्त्रणम्

ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः । कृतातिथ्यो भरद्वाज कामादभिजगाम ह ॥
तमूषिः पुरुषव्याघ्र प्रेक्ष्य प्राञ्जलिमागतम् । हुतामिहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥
कचिदत्र सुखा रात्रिन्तवास्मद्विपये गता। समग्रस्ते जनः कश्चिदातिध्ये शंस मेऽनघ ।।
तमुवाचाजलिं कृत्वा भरतोऽभिप्रणम्य च । आश्रमादभिनिष्कान्तमृषिमुत्तमतेजसम् ॥
सुखोषितोऽस्मि भगवन् समप्रबलवाहनः । तर्पितः सर्वकामैश्च सामात्यो भंगवस्त्वया ।।
अपेतलमसंतापाः सुभिक्षाः सुप्रतिश्रयाः । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः॥
आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।।