पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१९ षडशीतितमः सर्गः

तं जातं गुणैर्युक्तं वरचापेषुधारिणम् । भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् ।।
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन ॥ ३
उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः । धर्मात्मस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ ४
न हि रामात् प्रियतरो ममास्ति भुवि कश्चन । मोत्सुको भूवीम्येतदप्यसत्यं तवाप्रतः॥
अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः । धर्मावाप्तिं च विपुलामावाप्तिं च केवलाम् ।। ६
सोऽहं प्रियसखं रामं शयानं सह सीतया । रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैज्ञातिभिः सह ।।
न हि मेऽविदितं किंचिद्वनेऽस्मिंश्वरतः सदा । चतुरज खपि पलं प्रसहेम वयं युधि ।
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना । अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥

कथं दाशरथी भूमौ शयाने मह सीतया । शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ १०
यो न देवासुरैः सर्वैः शक्यः प्रमाहितुं युधि । तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥
महता तपसा लब्धो विविधैश्च परिश्रमैः। एको' दशरथस्यैप पुत्रः सदशलक्षणः ।। १२
अस्मिन् प्रचाजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं भिप्रमेव भविष्यति ।। १३
विनय मुमहानादं श्रमणोपरनाः स्त्रियः । निर्घोपोपरतं नूनमद राजनिवेशनम् ॥
१४
कौसल्या चैव गजा च तथैव जननी मम । नाशंसे यदि जीवेयुः सर्व ते शर्वरीमिमाम ॥
जीवेदपि हि में माता शत्रुघ्नस्यान्ववेक्षया । दुःखिता या तु कौसल्या वीरसूर्विनशियति । १६
अतिक्रान्तमतिक्रान्तममवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥
सिद्धार्थाः पिनरं वृनं तस्मिन काले हपस्थिते । प्रेतकार्यपु सर्वेषु संस्कारप्यन्ति भूमिपम् ॥ १८
रम्यपत्वरसंस्थानां मुविभक्तमहापथाम् । हर्म्यप्रासादसंपन्नां सर्वरत्नविभूपिनाम ।। १९
गजानग्थसंवाधां तृर्यनादविनादिताम । सर्वकल्याणसंपूर्णा हृष्टपुष्टजनाफुलाम् ।।
आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् । सुखिता विचरिप्यन्ति गजधानी पितुर्मम ।। २१
अपि सत्यप्रतिज्ञेन सार्ध कुशलिना ययम् । निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ।।
परिदेवयमानस्य तस्येवं सुमहात्मनः । तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥
२३
प्रभाते विमले सूर्य कारयित्वा जटा उभौं' । अस्मिन् भागीरथीतीरे सुखं संतारितौ मया ॥ २४
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।
वरेपुचापासिधरौ परंतपौ व्यवेक्षमाणौ सह सीतया रतौ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां सहितायाम् अयोध्याकाण्डे गुहवाक्यं नाम षडशीतितमः सर्गः