पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाशीतितमः सर्गः २४७ चतुरशीतितमः सर्गः गुहागमनम्

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् । निषादराजो दृष्दैव ज्ञातीन संत्वरितोऽब्रवीत् ।। १
महतीयमितः सेना मागराभा प्रहश्यते । तस्यान्तं नाधिगच्छामि मनसापि विचिन्तयन ।।

यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः । स एष हि महाकायः कोविदारध्वजो रथे ।
बन्धयिष्यति वा 'दाशानथवास्मान् वधिष्यति । अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ ४
संपन्नां श्रियान्वच्छंस्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकयीपुत्रो हन्तुं तमुपगच्छति ।।
भर्ता चैव सखा चैव रामो दाशरथिर्मम । तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत ।। ६
तिष्टन्तु मर्व दाशाश्च गङ्गामन्याश्रिता नदीम् । जालयुक्ता नदीरक्षा मांसमूलपलाशनाः ॥
नायां शतानां पञ्चानां कैवर्तानां शतं शतम्। संनद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥
यदा नुप्रस्तु भरतो रामस्येह भविष्यति । सेयं स्वस्तिमती सेना गङ्गामध तरिष्यति ।

इत्युक्त्वोपायनं गृह्य मत्स्यमांममधूनि च । अभिचक्राम भरतं निपादाधिपतिर्मुहः । १०
तमायान्तं तु मंप्रेक्ष्य सूतपुत्रः प्रतापवान् । भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ।।
एप नातिसहस्रण ग्थपतिः परिवारितः । कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ।। १२
तस्मात् पश्यतु काकुत्स्थ त्वां निपादाधिपो गुहः । असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १३
एतत्तु चनं श्रुत्वा सुमन्त्राद्भरतः शुभम् । उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ।। १४
लब्ध्वाभ्यनुज्ञां संहनो ज्ञातिभिः परिवारितः। आगम्य भरतं प्रलो गुहो वचनमब्रवीत् ॥ १५
निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् । निवेदयामरते सर्व स्वकं दासकुले वस ॥ १६
अम्नि मूलं फलं चैव निपादेः समुपाहतम् । आर्द्रमांसं च शुष्कं च वन्यं चोच्चावचं महत् ।। १७
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् । अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् अयोध्याकाण्ड गुहागमनं नाम चतुरशीतितमः सर्गः ११ १ पञ्चाशीतितमः सर्गः गुहसमागमः

एवमुक्तस्तु भरतो निपादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ।।
उर्जितः खलु ते कामः कृतो मम गुरोः सखे । यो मे त्वमीशी सेनामेकोऽभ्यर्चितुमिच्छसि ।। २
इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् । अत्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः॥ ३