पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

सत्यसन्धः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् । अत्ययात् स महाशैलान् वनं चैत्ररयं प्रति ॥४
सरस्वतीं च गङ्गां च युग्मेन प्रत्यपद्यत । उत्तरान् वीर मत्स्यानां भारुण्डं प्राविशद्वनम् ॥
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् । यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा ।। ६
शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायादादाय चोपकम् ।।७
राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् । भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥
भागीरथीं दुष्प्रतरामंशुधाने महानदीम् । उपायाद्राघवस्तूर्ण प्राग्वटे विश्रुते पुरे ॥
स गङ्गां प्राग्वटे तीर्खा समायात् कुटिकोष्टिकाम् । सबलस्तां स तीथि समायाद्धर्मवर्धनम् ।। १०
तोरणं दक्षिणार्धेन जम्यूप्रस्थमुपागमत् । वरूथं च ययौ रम्यं ग्राम दशरथात्मजः॥ ११
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ । उद्यानमुजिहानायाः प्रियका यत्र पादपाः ।। १२
सालास्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः' । अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥१३
वासं कृत्वा सर्वतीर्थे ती चोत्तानिकां नदीम् । अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः ।। १४
हस्तिपृष्टकमासाद्य कुटिकामत्यवर्तत । ततार च नरव्याघ्रो लौहित्ये सिकतावतीम् । १५
एकसाले स्थाणुमती विनते गोमती नदीम् । कलिङ्गनगरे चापि प्राप्य सालवनं तदा ।।
भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः । वनं च समतीत्याशु शर्वर्यामरुणोदये ॥
अयोध्यां मनुना राक्षा निर्मितां संददर्श ह । तां पुरी पुरुषव्याघ्रः सप्तरात्रोषितः पथि ।। १८
अयोध्यामप्रतो दृष्टा सारथिं वाक्यमब्रवीत् । 'एपा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥ १९
अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका । यज्वभिर्गुणसंपन्नै मणैर्वेदपारगैः।।
भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता । अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् ॥ २१
समन्तान्नरनारीणां तमद्य न शृणोम्यहम् । उद्यानानि हि सायाहे क्रीडित्वोपरतैर्नरः ।।
समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यथा । तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥ २३
भरण्यभूतेव पुरी सारथे प्रतिभाति मे । न ह्यत्र यानदृश्यन्ते न गजैन च वाजिभिः ।।