पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकसप्ततितमः सर्गः २२७ भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत । आपृच्छेऽहं महाराज दूताः संत्वरयन्ति माम् ॥ १३ एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः । दूतैः संचोदितो वाक्यं मातामहमुवाच ह॥ १४ राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः । पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ १५ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा । तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ १६ गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया । मातरं कुशलं श्रूयाः पितरं च परंतप ॥ १७ पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः । तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥ १८ तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च । अभिसत्कृत्य कैकयो भरताय धनं ददौ ॥ १९ रुक्मनिष्कसहस्र द्वे पोडशाश्वशतानि च । सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ।। २० तथामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् । ददावश्वपतिः क्षिप्रं भरतायानुयायिनः ।। २१ ऐरावतानेन्द्रशिरानागांश्च प्रियदर्शनान । खराशीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनं ददौ ॥ २२ अन्तःपुरेऽतिसंवृद्धान व्याघ्रवीर्यबलान्वितान् । दंष्ट्रायुधान महाकायाशुनश्चोपायनं ददौ ॥ २३ स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत । भरतः कैकयीपुत्रो गमनत्वरया तदा ॥ बभूव यस्य हृदये चिन्ता सुमहती तदा । त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ।। २५ स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् । प्रपेदे सुमहच्छीमान् राजमार्गमनुत्तमम् ।। २६ अभ्यतीत्य ततोऽपश्यदन्तःपुरमनुत्तमम् । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥ स मातामहमापृच्छय मातुलं च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नहितो ययौ ॥ २८ रथान मण्डलचक्रांश्च योजयित्वा पर शतम् । उष्टगोऽश्वखरै त्या भरत यान्तमन्वयुः ।। २९ बलेन गुप्तो भरतो महात्मा सहायकस्यात्मममैरमात्यैः । आदाय शत्रुघ्नमपेतशत्रुर्ग्रहाद्ययौ सिद्ध इवेन्द्रलोकात् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां अयोध्याकाण्डे भरतप्रस्थानं नाम सप्ततितमः सर्गः ३० एकसप्ततितमः सर्गः अयोध्यागमनम् स प्राङ्मुखो राजगृहादभिनिर्याय राघवः । ततः सुदामां द्युतिमान संतीवेक्ष्य तो नदीम् ।। ह्रादिनी दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् । शतद्रुमतरच्छीमानदीमिक्ष्वाकुनन्दनः ।। एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् । शिलामाकुर्वती तीर्खा ह्यानेयं शल्यकर्तनम् ।।