पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ २५ ३३३ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे कैकेय्या दुष्टभावाया राघवेण वियोजिताः । कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ १९ स हि नाथः सदास्माकं तव च प्रभुरात्मवान् । वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२० त्वया तेन च वीरेण विना व्यसनमोहिताः । कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः॥ २१ यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह संत्यक्ताः सा कमन्य न हास्यति ॥ २२ ता बाष्पेण च संवीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरत्रियः॥ २३ निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता । पुरी नाराजतायोध्या विना राजा महात्मना । बाष्पपर्याफुलजना हाहाभूतफुलाङ्गना । शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ।। गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च । निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी झुपस्थिता ।। ऋते तु पुत्रादहनं महीपतेर्न रोचयन्ते सुहृदः समागताः । इतीव तस्मिशयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम् ।। गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता महात्मना 'न चालकण्ठाकुलमार्गचत्वरा ॥ नराश्च नार्यश्च समेत्य सङ्घशो विगहमाणा भरतस्य मातरम् । तदा नगयों नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् अयोध्याकाण्डे तैलद्रोण्यधिशयनं नाम षट्पष्टितमः सर्गः

सप्तषष्टितमः सर्गः अराजकदुरवस्थावर्णनम् आक्रन्दितनिरानन्दा साश्रुकण्ठजनाकुला । अयोध्यायामवतता सा व्यतीयाय शर्वरी ।। व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः । समेत्य राजकर्तारः सभामीयुर्विजातयः ।। मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो गौतमश्च जाबालिश्च महायशाः ।। एते द्विजाः सहामात्यैः पृथग्वाचमुदैरयन । वसिष्टमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ।। अतीता शर्वरी दुःखाद्या नो वर्षशतोपमा । अस्मिन् पञ्चत्वमापने पुत्रशोकेन पार्थिवे ।। स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः । लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ।।