पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तपश्चाशः सर्गः २०५

रामः स्नात्वा तु नियतो गुणवाञ्जष्यकोविदः । संग्रहेणाकरोत् सर्वान् मन्त्रान् मत्रावसानिकान्॥२९
इष्टा देवगणान् सर्वान् विवेश सदनं शुचिः । बभूव च मनोहादो गमस्यामिततेजसः ॥ ३०
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च । वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥
जपं च न्यायतः कृत्या स्नात्वा नद्यां यथाविधि । पापसंशमनं रामश्चकार बलिमुत्तमम् ।। ३२
वेदिस्थविधानानि चैत्यान्यायननानि च । आश्रमस्यानुरूपाणि स्थापयामाम राघवः ॥ ३३
वन्येमल्यैः फलै लैः पक्कैम:मैर्यथाविधि । अद्भिर्जपैश्च वेदोक्तैर्दभैश्च ससमित्कुशैः ॥ ३४
तो तर्पयित्वा भूतानि राघवौ सह सोतया । तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥ ३५
तो वृक्षपणःच्छदनां मनोज्ञां यथाप्रदेश सुकृतां विवाताम।
वामाय मवें विविशुः समेताः मभां यथा देवगणाः सुधर्माम ।।
अनेकनानामृगपक्षिसंकुले विचित्रपत्रस्तबकैमैर्युते ।
वनोत्तम न्यालमृगानुना दिने तदा विजहुः सुसुखं जितेन्द्रियाः ।।
मुरम्यमामाद्य तु चित्रकूटं नदी च नां माल्यवती सुतीर्थाम ।
ननन्द गमो मृगपक्षिजुष्टां जहौ च दुःलं पुरविप्रवासान् ।। ३८

इत्यांप श्रीमद्रामायण वाल्मीकीये आदिकाव्यं चतुविशतिमहमिकायां संहितायाम यो याकाण्डे चित्र कुटनिवामा नाम षट्पञ्चाश: सर्ग: सप्तपश्चाशः सर्गः सुमन्त्रोपावर्तनम्

कयित्वा मुदुःवतः सुमन्त्रेण चिरं मह । रामे दक्षिणकूलस्थे जगाम म्वगृहं गुहः ।।
भरद्वाजाभिगमन प्रयागं च मभाजनम । आ गिरगमनं तेषां तत्रस्थैरभिलभितम ॥
अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान । अयोध्यामेव नगरी प्रययौ गाढदुर्मनाः ॥
स वनानि सुगन्धीनि सरिनश्च सरांसि च । पश्यन्नतिययो शीघं प्रामाणि नगराणि च ॥
ततः सायाह्नममय द्वितीयेऽहनि मारथिः । अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ।।
स शुन्यमिव निःशब्दो दृष्टा परमदुर्मनाः । सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ।।
कश्चिन्न सगजा मावा मजना सजनाधिपा । रामसंतापदुःखेन दग्या शोकामिना पुरी ।।
इति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः । नगरद्वारमामाद्य त्वरितः प्रविवेश ह ।।
सुमन्त्रमभियान्नं ने शतशोऽथ महस्रशः । क राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ।।