पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विपञ्चाशः सर्ग. १९७

सोऽहं गृहीत्वा नियमं तपस्विजनभूपणम् । हितकामः पितुर्भयः मीनाया लक्ष्मणम्य च ॥
जटाः कृत्या गमिष्यामि न्यग्रोधर्भाग्मानय । नक्षी राजपुत्राय गुहः क्षिप्रमुपाहग्त् ।। ६८
लक्ष्मणस्यात्मनश्चेव रामाननाको जटाः । दीर्घबाहुनव्यागो जटिल प्रभधारयन ।। ६५
तो तदा चौरवमनी जटामण्डलधारिणी । अशोनापि नगी प्रानरी गमलक्ष्मणौ ॥
नता वाव नम मार्गमास्थिनः महल मणः । नतम.दिएवान गग. सायं गुहमनवीन । ७१
अप्रमनो बो कोशे दुगे जनपदं तथा । भवेथा गुः गयं हि दृशक्षामं भनम ॥
नतम्तं ममनुज्ञाय गुहमिश्या फुनन्दनः । जगाम मञ्चनः गभायः रह रश्मणः ॥
म नु हष्ट्रा नदीनारे नामि.न.कादनः । निनः आधगां गङ्गमिद लगणमब्रवीन ॥ ७४
आरोह व नरव्याघ्र स्थिनां नामिमा शनैः । मानां नारोपयान्वक्षा परि गृहा मनम्विनीम !!७५
म ध्रनु शामनं श्रुत्वा मम निकृलयन । अरोग्य माधली पूर्वमारोहात्मबांग्नतः ॥
अथारोह ले जाया गयं लक्ष्मणपूर्वनः । ननो निपाद धिपतिगुही जानीनचोदया ॥
गव"गि महानना नावमामहा तां तनः । ब्रहावत क्षत्रयचत्र जजाप हितमान्मनः ॥
नाचम्य साशास्त्र नदी तां मार मीनग्रा । प्रगत प्रीतिमा लक्ष्मणश्चागितममः।।७९
अनजाय समन्नं च सबलं चर नं गृहप । आग्धाच न वं गमग्नु चोदयामाम नायिकान ।। ८०
तनादिनामा न कागधारममाहिना । "शियकायेगाभिहना गालिलमत्यगान ।। ८१
मयं तु ममनुप्राप्ग भागीरभ्याम्यनिन्दिना । वैदेही प्रालि त्या ना नदीमिदमब्रवीत ॥
५ो दायम्याग्रं महागजन्य धीमतः । निदा पाणयन्त्रमं गड़े बदभिर्गक्षनः ।। ८३
चतुर्दश हि वप णि ममग्राण्युष्य कानन । भ्रात्रा रह मया गैर पुनः प्रन्यागमिष्यति ।।
नतम्या देवि मुभग क्षमण पुनागना। यक्ष्ये प्रमुदिना गङ्ग सर्व काममदिनी ॥
वं हि त्रिपथगा देवि ब्रह्मलोक ममीक्षम ! भायर्या चोदधिराजम्य लोक ग्मिन मंप्राश्यसे ।। ८६
मा त्वां देवि नमायामि प्रशंमामि च शोभन । प्राप्तगज्य नरकग, शिवेन पुनरागते ।।
गवां शतसहस्राणि वत्राण्यन्नं च पंशलम । ब्राह्मणभ्यः प्रदान्यामि नव प्रियचिकीर्षया ॥
मुराघटमहरूंण मांमभूतौदनेन च । यक्ष्ये त्वां प्रयता देवि गरी पुनरमागता ।।
यानि वत्तीरवानि देवतानि वन्ति च । तानि मणि यक्ष्यामि नीर्थान्यायननानि च ॥ ५०
पुनरेव महाबाहुनया भ्रात्रा च संगतः । अयोध्या वनरामान प्रविशत्यनघोऽनघे ।। ९१
तथा सभापमाणा मा मीता गङ्गामनिन्दिता । दक्षिणा दक्षिण तीरं लिममेवा-युपागमन् ॥
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः । प्रातित सह भ्रात्रा वैदेह्या च परंतपः ॥