पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चत्वारिंशः सर्गः १७७ रामः परमर्धमात्मा मातरं वाक्यमब्रवीन । अम्ब भा दुःखिता भूरत्वं पश्येस्त्वं पितरं मम ॥ ३४ क्षयो हि वनवामस्य क्षिप्रमेव भविष्यति । सुप्तायास्ते गमिष्यन्ति नव वर्पाणि पञ्च च ॥ ३५ सा ममग्रमिह प्राप्तं मां द्रक्ष्याम मुदवृतम् । एतावदभिनीतार्थमुक्त्वा म जननीं वचः ॥ ३६ त्रयःशतशनार्धाश्च ददविल्य' मानरः । ताश्चापि म तथैवानी मातर्दशरथात्मजः ॥ ३७ धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः । संबामात परुपं किंचिदन्नानादपि यत कृतम ॥ ३८ तन्मे समनुजानीत मर्याश्चामन्त्रयामि वः । वचनं गधवम्यैनद्धर्मयुक्तं ममाहिनम ॥ ३९ शुश्रुवुन्ताः स्त्रियः सर्वाः शोकोपहनचेतमः । जनेऽथ तामां मनादः क्रौञ्चीनामिव निम्वनः ॥ ४० मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ मुग्जपणवमेघघोपवदशरथवेश्म वभूव यन पुरा । विर्लापनपरिदेवनाकुलं व्यमनगतं तदभून मुदुःग्विनम ॥ ४१ इयांग श्रीमद्रामायणे वाल्मीकाये आदिकाव्यं चतुविशनिमहमिकाया संहितायाम अयोधाकाण्डे बागमनन्छा नाम एफ्रोनचत्वारिश: मर्ग: चत्वारिंशः मर्गः पौगद्यनुत्रज्या अथ रामस्च सीता च लक्ष्मणश्च कृताञ्जलिः । उपमंगृह्य गजानं चक्रुर्दीनाः प्रदक्षिणम ॥ १ नं चापि ममननाय धर्मनः मीतया सह । गघवः शोकमंमृढी जननीमभ्यवादयत् ॥ २ ऊन्वक्षं लक्ष्मणो भानुः कौसल्यामभ्यवादयन । अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ नं वन्दमानं रुदती माता मौमित्रिभनवीन । हितकामा महाबाहुं भूय॒पाम्राय लक्ष्मणम् ॥ ४ सृप्टन्त्त्वं वनवासाय बनुरक्त: सुरजने । रामे प्रमादं मा कापीः पुत्र भ्रातारि गच्छति ॥ ५ व्यमनी वा समृद्वा वा गतिरेप नवानघ । एप लोक सतां धर्मो यायष्टवशगा भवेन ॥ ६ इदं हि वृनमुचितं कुलम्याम्य सनातनम् । दानं दीक्षा च यज्ञेपु तनुत्यागा मृधेपु च ॥ ७ लक्ष्मणं त्वेवमुकन्या मा मंसिद्धं प्रियराघवम । सुमित्रा गच्छ गच्छैति पुनः पुनरुवाच नम् ॥ ८ रामं दशग्यं विद्धि मां विद्धि जनकात्मजाम । अयोध्यामटवीं विद्धि गच्छ तात यथामुग्यम ॥ ९ ततः मुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् । विनीतो विनयज्ञश्च मातलिवांमवं यथा ॥ १० रथमारोह भद्रं ते राजपुत्र महायशः । क्षितं त्वां प्रापयिप्यामि यत्र मां गम वक्ष्यसि ॥ ११ चतुर्दश हि वर्पाणि वस्तव्यानि वने त्वया । तान्युपक्रमितव्यानि यानि देव्यासि चोदिनः ॥ १२ ते रथं सूर्यसंकाशं सीता हटेन चेतसा । आरुरोह वरारोहा कृत्यालंकारमात्मनः ॥ १३ १. अपेक्ष्य विविच्य ददर्शेत्यर्थः। तथा मातरश्च २. अस्थानन्तरम् -ज्येष्ठम्याप्यनुवृत्तिश्च राज- तं दट्टशुरिति शेषः, इति तिलकः । वंशरय लक्षणम् --इति ग.