पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तत्रिंशः सर्गः १७३ यो हत्तवा गजक्ष्नेष्टं कक्ष्यायां कुरुते मनः । रज्जुस्नेहेन किं तस्य त्यजतः कुष्जरोत्तमम् ॥ ३ तया मम सवां श्रेष्ठ किं ध्वजिन्या जगत्पते । सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ स्त्रनित्रपिटके चोभे समानयत गच्छतः । चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ अय चीराणि कैकेयी स्वयमाहृत्य राघवम् । उवाच परिधत्वेति जनौघे निरपत्रपा ॥ ६ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते । सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ ७ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे । तापसाच्छादने चैव जग्राह पितुरग्रतः ॥८ अथात्मपरिधानार्थं सीता कैशेयवासिनी । संप्रेक्ष्त्य चीरं संत्रस्ता पृषती वागुरामिव ॥ ९ सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः । कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥ १० अश्रुसंपूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी । गन्धर्वराजप्रतिमं भार्त्रारमिदमत्रवीत् ॥ ११ कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः । इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ कृत्वा कण्ठे च सा चोरमेकमादाय पाणिना । तस्थौ ह्यकुशला तत्र ब्रीडिता जनकात्मजा ॥ १३ तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः । चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १४ रामं प्रेक्ष्य तु सीताया बध्रन्तं चीरमुत्तमम् । अन्तःपुरगता नार्यों मुमुचुर्वारि नेत्रजम् ॥ १५ ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् । वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् । तावद्दर्शनमस्या नः सफलं भवतु प्रभो ॥ १७ लक्ष्मणेन महायेन वनं गच्छस्व पुत्रक । नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ १८ कुरु नो याचनां पुत्र सीता तिष्टतु भामिनी ! धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥१९ तासामेवंविधा वाचः शृण्वन् दशरथात्मजः । बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥ २० चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः । निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २१ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि । वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ॥ २२ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते । अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २३ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् । आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ २४ अथ यास्यति वैदेही वनं रामेण संगता । वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ २५ अन्तपामश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६ भरतश्च सशत्रुध्नक्ष्चीरवासा वनेचरः। वने वसन्तं काकुल्थमनुवत्यति पूर्वजम् ॥ २७ ततः शून्यां गतजनां वसुधां पादपैः सह । त्वमेका शाधि दुर्वृत्ता प्रजानामहिते रता ॥ न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः । तद्वनं भविता राष्ट्र यत्र रामो निवत्स्यति ॥ २९ न हादत्तां मही पित्रा भरतः शास्तुमर्हति । त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३० यद्यपि त्वं क्षितितलाद्रगनं चोत्पतिष्यसि । पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ ३१