पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्त्रिंशः सर्ग: १७१ मातरं ते निरस्थाशु विजहार कुबेरवत् । तथा त्वमपि राजानं दुर्जनाचरित पथि ॥ २५ असद्व्राहभिमं मोहात् कुरुषे पापदर्शनी । सत्यश्चाध प्रव.दोऽय लौकिक: प्रतिभाति मा ॥ २६ पितन समनुजायन्ते नरा मातरमननाः । नवं भव गृहाणेदं यदह वसुधाधिपः ॥ २७बभर्तुरिच्छामुपास्स्वेह जनस्यास्य गतिर्भत्र । मा त्वं प्रोत्माहिता पापैदैवराजसमप्रभन ॥ २८ भर्तरं लोकभर्तारमसद्धर्ममुपादधाः । न हि मिथ्या प्रतिज्ञतं करिप्यति तयानघः ॥ २९ भीमान दशरथो राजा देवि राजीवलोचनः । ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्याभिरक्षिता ॥ ३० रक्षिता जीवलोकस्य हि रुमोऽभिषिच्यताम । परिवादो हि ने देवि महाल्लोंके चरिष्यति ॥ ३१ पदि गमो वनं याति विहाय पितरं नृपन । म्वगप्यं राघवः पातु भव त्यं विगतज्वरा ॥ ३२ न हि ते राघवादन्यः क्षम: पुरवरे वसेन। रामे हि यौवराज्यस्थे गजा दशरथो वनम ॥ ३३ प्रवेक्ष्यति महेप्वामः पूर्वत्तमनुस्मन्न । इति मानवैश्च तीक्ष्णैक्ष्च कैकयों राजसंमदि ॥ ३४ सुमन्त्रः क्षोभयामाम भूय एव कृनालिः । नैव सा क्ष्नुभ्यते देवी न च स्म परिदृयते ॥ ३५ न चाम्या मुखवर्णस्य लक्ष्यते विक्रिया नदा ॥ इत्याषे भ्रामद्रामायण बाल्मीकीये आदिकाव्ये चतुगितिसदनिकायां संहितायाम् अयोध्याकाण्ड मुपन्गर्दण नाम पञ्चीत्रश; मर्गः

षटत्रिंशः सर्ग. सिद्धार्थप्रति माधनम् ततः सुमन्त्रमैक्ष्बाकः पीडितोऽत्र प्रतिज्ञया । भवाप्पमतिनिःश्वस्य जगादेदं पुनः पुनः ॥ १ सृन रत्नमुसंपूर्णा चतुर्विधबला घमृः । राघयग्यानुयात्रार्थ क्षिप्रं प्रतिविधीपताम ॥ २ रूपाजीवाश्च वादियो वणिजक्ष्च महाधनाः । शोभगन्तु कुमारस्य वाहिनी सुप्रमारिनाः ॥ ३ ये चैनमुपजीवन्ति ग्मतं यैश्च वीर्यतः । नेपां बहुविध रत्या तानप्यत्र नियोजय ॥ ४ आयुधानि च मुख्यानि नागगः शकटानि च । अनुगच्छन्तु काकुत्स्थं व्याधाक्ष्रारण्यगोचराः ॥ ५ निध्नन् मृगान कुञ्जगंश्च पिबंध्चारण्यकं मधु । नदीश्च विविधाः पश्यन्न 'राज्यम्य स्मरिष्यति ॥ ६ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः । तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७ यजन् पुण्येषु देशेषु विलजंश्चातदक्षिणाः । ऋघिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ भरवश्च महाबाहुरयोध्यां पार्लायति । सर्वकामै सह श्रीमान् रामः संसाध्यतामिति ॥ ९ एवं ब्रुवति काकुत्स्थे कैकय्या भयमागतप । मुखं चाप्यगमच्छोपं स्वरश्चापि न्यरुध्यत १० सा विषण्णा च संत्रस्ता मुखेन परिशुष्वता । राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ राज्यं गतजनं साधो पीतमण्डां सुरामिव । निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १२

१ राभ्य सस्मारण्यात झ ञ