पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे २ ५ M ८ ९ पञ्चविंशः सर्गः सुमन्त्रगहणम तो निर्धय सहसा शिरो निःश्वस्य चासकृत् । पाणिं पाणी विनिष्षिष्य दन्तान कटकटाप्य च ॥१ छोचने कोपसंरक्त वर्ण पूर्वोचितं जहत् । कोपाभिभूतः सहमा संतापमशुभं गनः ।। मनः समीक्षमाणस्य सूतो दशरथस्य सः। कम्पयन्निव कैफेल्या ह्रदयं वाक्छरैः शितैः ।। धाक्यवरनुपमेनन्दिनिय चाशुगैः । कैकेय्याः सर्वममणि सुमन्त्रः प्रत्यभाषत ।। यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम | भी मर्वस्य जगतः स्थावरस्य चरस्य च ।। न कार्यतमं किचित्तत्र देवोह वियते । पानी सामहं मन्ये कुटनोमपि चान्ततः ॥ ६ यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिणाचलम । महोदधिमिलोभ्यं संतापयमि कर्मभिः ।। मावसंस्था दशरथं भतारं वरदं पति ।। भर्तुरिच्छ, हि नारीणां पुत्रको या विशिष्यते ।। षथाययो हि राज्यानि प्राप्नुवन्ति नृपक्षये। दक्ष्वाकुकुलनाथऽम्भिरतम्योपयितुमिच्छसि ।। राजा भवतु ते पुत्रो भरतः शास्तु मेदिनी । वयं तत्र गमिन्यामो यत्र रामो गमिप्यति ।। १० न हि ते विपये कश्चिद्राह्मणो वस्तुमईति । तादृशं त्वममय दमय कम चिकीपोस ।। आश्चर्यमिव पश्यामि यम्यान्ते वृत्तमीदशन । आचरन्या न विद्वत्ता मद्यो भवति मंदिनी ।। १२ महाब्रह्मर्पिसृष्टा हि पलन्तो भीमदर्शनाः । धिवाग्दण्डा न हिन्ति रामप्रजाजन स्थिताम् ॥ १३ भामं छित्त्वा कुठारेण निन्दं परिचर यः। यश्चनं पयमा मिचेन्नैवास्य मधुगे भवेन । अभिजावं हि ते मन्ये यथा मातुम्तथैव च । न हि निम्यान नवेत नौद्रं लोक निगदितं वचः ॥१५ धव मातुरसद विमः पूर्व यथाश्रुनन । दिनुम्ने वरदः कश्चिदौ वन्मनुनमम ।। सर्वभूतरुतं तस्मान् संजज्ञे वसुधाधिपः । तेन तिर्यग्गतानां च भूतानां विदिनं वनः।। १७ यतो जम्भम्य शयने विरुना रिलचमः । पितुम्ने विदितो भाr: म नत्र बहुधा हमन ।। १८ सत्र ते जननी क्रुद्वा मृत्युपाशमभी सती । हामं ते नृपते सौम्य जिज्ञास.मीति चात्रयीत ।। १९ नृपश्चोवाच तां देवी देवि शंसामि ते यदि । ततो में मरणं मधो भविष्यति न संशयः ।। मावा ते पितरं देवो तनः कयमब्रवीत् । शेम मे जीव वा मा या न मामपहसियासा२१ प्रियया च तथोक्तः मन ककयः पृथिवीपतिः । तस्मै तं वरदायार्थ कथयामास तत्वतः ।। २२ ततः स वरदः माधू गजानं प्रन्यभाषत । यदि न्यं शंमसे राजन मरणं ते भवेध्रुवम् ।।२३ मियवां वंसवां वेयं मा कृथात्वं महीपते । म तच्छृत्वा वचन्तभ्य प्रसन्नमनसो नृपः ॥ २४ 1. बमामहम् असदानिशम् । अन्य नन्तरम् --नने म गामभ्यामो माग रामनिवितम् । बताया बान्धर्वः सर्वेर.क्षणः साधुभिः सदाका प्रीती राज्यला मन तव देवि भविष्यतिता सनमर्याद कर्म कर्नुचिकीमि ॥-हनि पुना.। २. इमर्धम् ब. नास्ति ।