पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः सर्गः . ४८ ५४ अपगच्छतु ते दुःख मा भूर्बाष्पपरिप्लुतः । न हि शुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ।। ४६ नैवाई राज्यमिच्छामि न सुखं न च मैथिलीम् । नैव सर्व निमान कामान स्वर्ग नैव जीवितम् ॥४७ स्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे । न च शक्यं मया तात स्थातुं क्षणमपि प्रभो । न शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः ।। ४९ अर्थितो मस्मि कैकेय्या वनं गच्छेति राघव । मया चोक्तं व्रजामीति तत् सत्यमनुपालये ।। ५० मा चोत्कण्ठां कृथा देव वने रस्यामहे वयम् । प्रशान्तहरिणाकीणे नानाशकुननादिते ॥ पिता हि दैवतं तात देवतानामपि स्मृतम । तस्मादेवनमित्येव करिष्यामि पितुर्वचः ।। ५२ चतुर्दशसु वर्षेषु गतेपु नरमत्तम । पुनश्यसि मां प्रापं संतापोऽयं विमुच्यताम् ।। येन संस्तम्भनीयोऽयं सर्वो बाप्पगलो जनः । म त्वं शार्दूल किमर्थ विक्रियां गतः ।। पुरं च गप्टं च मही च कंवला मया निसृष्टा भरनाय दीयनाम । अहं निदेशं भक्तोऽनुपालयन वनं गमिष्यामि चिराय सवितुम ।। मया निष्टां भग्तो महीमिमां सशैलवण्डां सपुरा सकाननाम । शिवां गुमीमामनुशाग्नु केवलं त्वया यदुक्तं नृपते तथास्तु नन् । ५६ न में तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये । यथा निदेश तव शिष्टसंमते व्यपैनु दुःग्वं तव मस्तेऽनघ । नदा नवानध राज्यमव्ययं न मर्वकामान्न सुग्वं न मैथिलीम । न जीवितं वामनृतन योजयन पणीच सन्यं अतमस्तु ने तथा ॥ फलानि मूलानि च भन्नयन बने गिरीश्च पश्यन सरितः सरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वतिः ।। ५९ एवं स राजा व्यसनाभिपन्नः झोकन दुःखेन च नाम्यमानः । आलिङ्गध पुत्रं मुविनष्टमंज्ञो मोहं गतो नैव चिचेष्ट किंचित ।। देव्यस्ततः संरुरुदुः ममतास्तों वर्जयित्वा नरदेवपत्नीम् । मदन सुमन्त्रोऽपि जगाम मूच्छां हाहाकृतं तत्र बभूव सर्वम् ।। इत्या श्रीमद्गामायणे वाल्मीकीय आदि काव्य चतविंशतिसाराकायां सहितायाम अयाध्याकाण्टे दशरथसमाश्वासन नाम चस्त्रिाः सर्गः ६० 22