पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे २० २७ २९ तं परिष्वज्य बाहुभ्यां नावुभौ रामलक्ष्मणौ । पर्यके सीतया साध रुदन्तः समवेशयन् ।। अथ रामो मुहूतेन लब्धसंझं महीपतिम् । उवाच प्राञ्जलि वा शोकार्णवपरिप्लुतम् ।। आपृच्छे त्वां महाराज संर्वधामीश्वरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥२२ लक्ष्मण चानुजानीहि सीता चान्वेति मां वनम ! कारणैर्बहुभिस्नध्यैार्यमाणो न चेच्छतः ॥ २३ अनुजानीहि सर्वानः शोकमुत्सृज्य मानद । लक्ष्मण मां च सीतां च प्रजापतिरिवात्मजान् ।। २४ प्रतीक्षमाणमव्यममनुशां जगतीपतिः । उवाच राजा संप्रेक्ष्य वनवासाय राघवम ।। २५ अहं राघव कैकेय्या वरदानेन मोहितः । अयोध्यायास्त्वमेवान भव राजा निगृह्य माम ।। २६ एवमुक्तो नृपतिना रामो धर्मभृतां वरः । प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ।। भवान् वर्षसहस्राय पृथिव्या नृपते पतिः । अहं त्वरण्ये वत्स्यामि न मे कार्य त्वयानृतम् ॥ २८ नव पञ्च च वर्षणि वनवासे विहत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्त नराधिप ।। रुपन्नातः प्रियं पुत्रं मत्यपाशेन मयतः । कैकय्या चोधमानस्तु मिथो गजा तमब्रवीत ।। श्रेयसे वृद्धये तात पुनरागमनाय च । गच्छस्वारिष्टमन्यनः पन्थानमफुनोभयम ।। न हि सत्यात्मनस्तात धर्मभिमनमस्तव । विनिवयितुं बुद्धिः शक्यते रघुनन्दन ।। अद्य विदानी रजनी पुत्र मा गच्छ मर्वथा । एकाहं दर्शनेनापि साधु तावमगम्यहम् ।। ३३ मातरं मां च संपश्यन वसमामद्य शर्वरीम । नपितः सर्वकामैस्त्वं श्वः कल्य मार्धायष्यसि ।। ३४ दुष्करं क्रियते पुत्र सर्वथा राघव त्वया । मत्प्रियार्थ प्रियांस्त्यक्त्वा यद्यसि विजनं वनम् ।। न चैतन्मे प्रियं पुत्र झपे सत्येन गधव । छन्नया चलिनस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ।। ३६ वञ्चना या तु लब्धा में नां त्वं निम्तर्तुमिच्छसि । अनया वृत्तमादिन्या कैकय्याभिप्रचोदितः।। ३७ न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः मुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ।। अथ रामस्तथा श्रुत्वा पितुरातम्य भापितम् । लक्ष्मणेन मह भ्रात्रा दीनो वचनमब्रवीत् ।। प्राप्स्यामि यानद्य गुणान को में श्वस्तान प्रदायात । अपक्रमणमेवातः सर्वकामैग्हं वृणे ।। इयं सराप्दा मजना धनधान्यममाकुला । मया विमष्टा चमुधा भरताय प्रदीयताम ।। ४१ मनवासकृता बुद्धिर्न च मेऽव चलिष्यनि । यस्तुष्टेन वरो दत्तः कैकेय्यै वग्द त्वया ।। पीयतां निखिलेनैव मत्यरत्वं भव पार्थिव । अहं निदेशं भवतो यथोत्तमनुपालयन । चतुर्दश समा वस्ये वने वनचरैः मह । मा विमर्शो वसुमती भरताय प्रदीयताम ।। नहि मे काढितं राज्यं सुखमात्मनि वा प्रियम । यथा निदेशं कर्तुं वै तवैव रघुनन्दन ॥४५ ३५ ३८ ४० ४२ 1. अब इदानाम् इति पुनक्तः पुत्रांवरह. कातरता दशरथस्य पापयति । अथ अस्मिन् दिने इदानी सविदितां रात्रिम् इति नु व्यास्थातारः । १. एकाइदर्शनन च. छ. .. बदमर्थम् . नास्ति ।