पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७ ३० चतुविंशः सुगः तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिप्यन 'नृपमार्वरूपम् । व्यतित प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ पितुनिंदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः । स राघवः प्रेक्ष्य सुमन्त्रमब्रवीग्निवेदयस्वागमनं नृपाय मे ।। इत्या श्रीमद्रामायण वाल्मीकीये आदिकाव्य चतुर्विंशतिसालिकायां सहितायाम् अयोध्याकाण्ड पौग्यावयं नाम त्रयस्त्रिंशः समः २ ३ ४ ५ ६ ८ चन स्त्रिंशः मर्गः दसरथममाश्वासनम न. कमलपत्राक्ष: श्यामो निरुपमो महान । उवाच गमस्तं मृत पितुराग्न्याहि मामिनि ।। १ स रामप्रेपितः क्षिप्र संतापवलुपेन्द्रियः । प्रविश्य नृपति सनो निःसन्तं ददर्श ह ।। हपरक्तमिवादित्यं मम्मम्छन्नमिवानलम । तटाच मित्र निरतोयमपश्यजगतीपतिम॥ बालोक्य ने महाप्राज्ञः परमाफुलचनमः । राममेवानुशोचन्तं गूनः प्रान्नलिगसदन् ।। ई वर्धयित्वा गजानं मन' पर्व जयाशिपा । भर्यावलयया वाचा मन्दया क्षणमब्रवीत।। अयं म पुरुषव्याघ्रो दारि तिष्टनि ते मुनः । ब्राह्मणभ्यो धनं दत्त्वा मयं चैवोपजीविनाम ।। म त्वा पश्यतु भद्रं ते गमः मत्यपराक्रम । सर्वान मुन्द्र आपृच्छय त्वामिदानी दिक्षते ।। गमिष्यन्तं गहारण्यं तं पश्य जगती । वृतं राजगुणेः मरादिन्यमिव रश्मिभिः ।। म सत्यवादी धर्मात्मा गाम्भीयांत सागगेमः । आकाश इव निप्पका नरेन्द्रः प्रत्युवाच तम ।। ५ सुमन्त्रानय मे दागन ये केचिदिह मामका । दारैः परिवृतः संबंद्रेष्टुमिच्छामि धार्मिकम ।। सोऽन्तःपुरमानीत्येव वियरता वाक्रमब्रवीत । आर्या हयनि वो राजा गम्यना नत्र मा चिरम् ।। ११ एवमुत्ताः खियः मर्याः सुमन्त्रेण नपानया । प्रचक्रमुखद्भवनं भर्तुगज्ञाय शासनम् ।। १२ अर्धसप्तशतारतास्तु प्रमदास्ताम्रलोचनाः । वौसल्या परिवार्याथ झनैर्जग्मुर्धतत्रताः ।। भागतेषु च दारेषु समवेक्ष्य महीपतिः । उवाच राजा तं सृतं सुमन्त्रानय मे सुतम ॥ १४ स सूतो राममादाय लक्ष्मणं मैथिली तदा । जगामाभिमुखस्तूर्ण मकाशं जगतीपतेः ।। १५ स राजा पुत्रमायान्तं दृष्टा दूरात कृताञ्जलिम् । नत्पपातामन तूर्गमार्तः स्त्रीजनसंवृतः॥ सोऽभिदुद्राव वेगेन गर्म दृष्टा विशां पतिः । तमसंप्राप्य दुःखात: पपात भुवि मूर्छिन । वं रामोऽभ्यपतत क्षिप्रं लक्ष्मणश्च महारथः । विसंशमिव दुखेन सशोकं नृपति तदा ॥ १८ कीसहस्रनिनादश्च संजने गजवेश्मनि । हा हा रामेति सहमा भूपणध्वनिमूर्छितः ।। १९ १. बनम् छ. ममध्यनि च. 13.