पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः सर्गः

आहरिष्यामि ते नित्यं मूलानि च फलानि च । वन्यानि यानि चान्यानि स्वाहाराणि तपरिवनाम्।।२६ भवांस्तु सह वैदेखा गिरिमानुपु रेस्यते । अहं सर्व करिष्यामि जाग्रतः स्वतश्च ते ।। रामस्त्वनेन वाक्येन सुप्रोतः प्रत्युवाच तम् । ब्रजाच्छस्व सौमित्रे सर्वमेव सुइज्जनन् ॥ २८ थे च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् । जनकस्य महायज्ञे धनुपी रौद्रदर्शने ॥ २९ अभेद्यकववे दिव्ये तूणो चाक्षयसायकौ । आदित्यविमलौ चोभौ खड़गौ हेमपरिष्कृतौ ॥ ३० सत्कृत्य निहितं सर्वमतदाचार्यसप्द्मनि । सर्वमायुधमादाय भिप्रमात्रज लक्ष्मण ।। स सुजनमामन्य वनरासाय निश्चितः । इसाकुगुरुमागम्य जप.हायुधमुत्तमम् ।। ३२ तदिव्यं रघुशाईलः सत्कृतं माल्यभूपिनन् । रामाय दर्शयामाप्त सौमित्रिः सर्वमायुधन ।। ३३ समुवाचात्मवान रामः प्रीत्या लक्ष्मणमागतम् । काले त्यमागमः साम्य कङ्गिते मम लक्ष्मण ।। ३४ अहं प्रदातुमिच्छामि यदिदं मामकं धनम् । ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ ३५ यसन्ताह दृढं भक्त्या गुरु । द्विजउ तमाः । तेषामपि च मे भूयः सर्वपां चोरजोविनाम् ॥ ३६ वामनपुत्रं तु सुयज्ञमार्य त्वमानयाशु प्रवरं द्विजाना । अभिप्रयास्यामि धनं समस्तानभ्यर्च्य शिष्टानपयन् द्विजातीन् ।। ३७ इत्या भी दामा ण वात्मा को आदिका। चतुर्दिशतिमदत्रिकाया सहितायाम पाक " लनन गमयनुजा नाम ए.विश. सर्ग:

           द्वा त्रिंशः सर्गः
            वित्तग्श्रि णनम

ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् । गत्वा स प्रविवेशशु सुर शस्य निवेशनम् ।। १ तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् । सखऽभ्यागच्छ पश्य त्व वेश्म दुष्करकारिणः॥२ सतः सन्ध्यामुपास्याशु गत्वा समित्रिणा सह । जुष्टं तत् प्र.विशल्लदम्या रम्य र.मनिवेशनम् ॥ ३ नमागतं वेदविद प्राञ्जलि: सोतया सह । सुयशभिचक्राम उपयोऽग्नि म गचितम् ॥ जातरूपमयमुख्यैरङ्गदैः कुण्डलैः शुभैः । सहेमसूत्रमणिभिः केयूरैवलयेपि ।। अन्यैश्च रवबहुभिः काकुस्थः प्रन्यपूजयन् । सुयज्ञं स तदोवाच र.म. सीताप्रचोदितः ॥ हारं च हेमसूत्रं च भार्यये सौम्य हारय । रशनां चाधुना सीता दातुमिच्छति ते सखे । अङ्गदानि विचित्राणि केयूराणि शुभानि च । प्रयच्छति सखे तुभ्यं भाययं गच्छची वनम् ॥८ ४ ५ ६ ७ १. नाम। सारंग पन'.. रामावखाद मागमम् एवम्तम् ख. ३. सखा पुना..