पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः सर्गः १५३
स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा। लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा॥ ९
ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः। दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा॥ १०
स्मृतिधृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः। स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः॥ ११
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः। ये चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः॥ १२
स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः। शैलाः सर्वे समुद्राश्च राजा वरुण एव च॥ १३
द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च। नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः॥ १४
अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्। ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा॥ १५
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते। महावने विचरतो मुनिवेषस्य धीमतः॥ १६
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा। राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्॥ १७
क्रव्यादीनां च सर्वेषां मा भूत् पुत्रक ते भयम्। प्लवगा वृश्चिका दंशा मशकाश्चैव कानने॥ १८
सरीसृपाश्च कीटाश्च मा भूवन् गहने तव। महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः॥ १९
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक। नृमांसभोजिनो रौद्रा ये चान्ये सत्त्वजातयः॥ २०
मा च त्वां हिमिषुः पुत्र मया संपूजितास्त्विह। आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः॥ २१
सर्वसंपत्तये राम स्वस्तिमान् गच्छ पुत्रक। स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः॥ २२
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः। शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा॥ २३
पान्तु त्वामर्पिता राम दण्डकारण्यवासिनम्। अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः॥ २४
उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन। सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः॥ २५
ये च शेषाः सुराः सर्वे रक्षन्तु वनवासिनम्। इति साल्यैः सुरगणान् गन्धैश्चापि यशस्विनी॥ २६
स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना। ज्वलनं समुपादाय ब्राह्मणेन महात्मना॥ २७
हावयामास विधिना राममङ्गलकारणात्। घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान्॥ २८
उपसंपादयामास कौसल्या परमाङ्गना। उपाध्यायः स विधिना हुत्वा शन्तिमनामयम्॥ २९
हुतहव्यावशेषेण बाह्यं बलिमकम्पयत्। मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः॥ ३०
वाचयामास रामस्य वने स्वस्त्ययनक्रिया। ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी॥ ३१
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्। यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते॥ ३२
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्॥ यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा॥ ३३
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्। अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्॥ ३४

1. स्वस्तिवाच्यमिति पठित्वा स्वरितवचन- २. ते प्र.
मुद्दिश्येति गाोविन्दराजो व्याचख्यौ। ३. वायुश्च सचराचर: ग.
१. ते सर्व इत्यादि ऋतयश्चैव इत्यन्तम् ख. ४. इदमर्थम् ग. नास्ति
नास्ति ५. गुरुः