पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे
अपि या निर्नमस्कारा निवृत्ता देवपूजनात्। शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता॥ २७
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः। अग्निकार्येषु च सदा सुमनोभिश्च देवताः॥ २८
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः। एवं कालं प्रतीक्षस्व ममागमनकाङ्किणी॥ २९
नियता नियताहारा भर्तृशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि प्रत्यागते सति॥ ३०
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्। एवमुक्ता तु रामेण बाप्पपर्याकुलेक्षणा॥ ३१
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्। गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक॥ ३२
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः। गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो॥ ३३
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितत्रते॥ ३४
पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम्। कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि॥ ३५
यस्त्वां संचोदयति मे वच आच्छिद्य राघव। गच्छेदानीं महाबाहो क्षेमेण पुनरागतः॥ ३६
नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा। अपीदानीं स कालः स्याद्वनात् प्रत्यागतं पुनः॥ ३७
यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम्॥
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा।
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी॥ ३८
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसाहस्रिकायां संहितायां
अयोध्याकाण्डे कौसल्यार्पितसमाश्वासनं नाम चतुर्विंशः सर्गः

पञ्चविंशः सर्गः
मातृस्वस्त्यनम्
सापनीय तमायासमुपस्पृश्य जलं शुचि। चकार माता रामस्य मङ्गलानि मनस्विनी॥ १
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम। शीघ्रमेव निवर्तस्व वर्तस्व च सतां क्रमे॥ २
यं पालयसि धर्मं त्वं धृत्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ ३
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च। ते च त्वाभिरक्षन्तु वने सह महर्षिभिः॥ ४
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥ ५
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा। सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ ६
समित्कुशपवित्राणि वेद्यश्चायतनानि च। स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा हृदाः॥ ७
पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम। स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः॥ ८

1. यदिति यत्रेत्यर्थे । क्तयः पुत्रवात्सल्यपरवशायाः कौसल्यायाः स्तत्तादृशं-
2. समित्कुशादिशब्दा इह तत्तदधिष्ठातृदेव- पुत्ररक्षण आशाबन्ध पोषयन्ति।
तापरा:। १. शुद्धेन चेतसा छ.
3. अस्मिन् प्रकरणे शैलादिपदानां पुनरु- २. देवे प्र.