पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः ४२

तस्य निष्कममाणस्य जनौषस्य समन्ततः । ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः ।। ३४
अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः । अप्रतश्चास्य संनद्धाश्चन्दनागरुरूषिताः॥ ३५
खगचापधराः शूरा जग्मुराशंसको जनाः । ततो वावित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ ३६
सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि । हर्म्यवातायनस्थाभिभूषिताभिः समन्ततः ।। ३७
कीर्यमाणः सुपुष्पौधैर्ययौ स्त्रीभिररिंदमः । रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ ३८
वचोभिरग्रधैर्हर्म्यस्था: क्षितिस्थाश्च ववन्दिरे । नूनं नन्दति ते माता कौसल्या मातृनन्दन ॥ ३९
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् । सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम ।। ४०
अमन्यन्त हि ता नार्यों रामस्य हृदयप्रियाम् । तया सुचरितं देव्या पुरा नूनं महत्तपः ।। ४१
रोहिणीव शशाङ्केन रामसंयोगमाप या । इति प्रासादशृङ्गेषु प्रमदाभिनरोत्तमः ॥ ४२
शुश्राव राजमार्गस्थः प्रिया याच उदाहृताः । आत्मसंपूजनैः शृण्वन् ययौ रामो महापथम्' ॥ ४३
म राघवन्तत्र कथाप्रपञ्चाञ्शुश्राव लोकस्य समागतस्य ।
आत्माधिकारा विविधाश्च वाचः प्रहष्टरूपस्य पुरे जनस्य ॥ ४४
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिप्यन् ।
एते वयं सर्वसमृद्धकामा येपामयं नो भविता प्रशास्ता ॥
लाभो जनम्यास्य यदेष सर्व प्रपत्स्यते राष्ट्रमिदं चिराय ।
नह्यप्रियं किंचन जातु कश्चित् पश्येन्न दुःग्यं मनुजाधिपेऽस्मिन् ।। ४६
म घोपद्भिश्च हयैर्मतङ्गजै: पुरःसरैः स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ ४७
करेणुमातङ्गरथाश्वमंकुलं महाजनौघप्रतिपूर्णचत्वरम् ।
प्रभृतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम्।। ४८

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायां अयोध्याकाण्डे रामप्रस्थानं नाम पोडशः सर्गः

सप्तदशः सर्गः

रामागमनम्

<poem> स रामो रथमास्थाय संप्रहष्टमुहज्जनः । पताकाध्वजसंपन्नं महार्हागरुधूपितम् ॥ १ अपश्यन्नगरं श्रीमान्नानाजनसमाफुलम् । स गृहैरभ्रसंकाशैः पाण्डरैरुपशोभितम् ॥ २ राजमार्गे ययौ रामो मध्येनागरुधूपितम् | चन्दनानां च मुख्यानामगरूणां च सन्चयै: || ३