पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहाल्मीकिरामायणे अयोध्याकाणे २० २५ वादित्राणि च सर्वाणि वन्दिनश्च तथा परे । इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥ १३ तथाजातीयमादाय राजपुत्राभिषेचनम् । ते राजवचनात्तत्र समवेता महीपतिम् ।। १४ अपश्यन्तोऽब्रुवन् को नु प्राझो नः प्रतिवेदयेत् । न पश्यामश्च राजानमुदितश्च दिवाकरः ॥ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः । इति तेषु श्रुवाणेषु सार्वभौमान् महीपतीन् ।। १६ अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः । रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् ।। १७ पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः । अहं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥ १८ राज्ञः संप्रतिबुद्धस्य यच्चैगमनकारणम् । इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥ १९ सदा सक्तं च नद्वेश्म सुमन्त्रः प्रविवेश ह। तुष्टावास्य तदा वंशं प्रविश्य च विशां पतेः ॥ शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत । सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ।। २१ अशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् । सोमसूर्यौं च काकुत्स्थ शिववैश्रवणावपि । १२ वरुणश्वाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते । गता भगवती रात्रिः कृतं कृत्यमिदं तव ।। १३ बुध्यस्व नृपशार्दुल कुरु कार्यमनन्तरम् । ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ।। १४ दर्शनं तेऽमिकाक्षन्ते प्रतिबुध्यस्व राघव । स्तुवन्तं तं तदा सूतं सुमन्त्र मन्त्रकोविदम् ।। १५ प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् । राममानय सूतेति यदस्यभिहितोऽनया ।। २६ किमिदं कारणं येन ममाझा प्रतिहन्यते । न चैव संप्रसुप्तोऽहमानयेहाशु राघवम् ।। २७ इति गजा दशरथः सूतं तत्रान्वशात् पुनः | स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।। २८ निर्जगाम नृपावासान्मन्यमानः प्रियं महत् । प्रपन्नो राजमार्ग च पताकाध्वजाभितम् ।। २९ हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् । स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ।। ३० अभिषेचनसंयुक्ता: सर्वलोकस्य हृष्टवत् । ततो ददर्श रुचिरं कैलासशिस्वरप्रभम् ॥ ३१ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् । महाकवाटसंयुक्तं वितर्दिशतशोभितम् ॥ ३२ काञ्चनप्रतिमैकाग्रं मणिविद्रमतोरणम् । शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ।। ३३ मणिभिवरमाल्यानां सुमहद्भिरलंकृतम् । मुक्तामणिभिराकीर्णं चन्दनागरुधूपितम् ।। ३४ गन्धान् मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा । सारसैश्च मयूरैश्च निनदद्भिर्विराजितम् ॥ ३५ सुकृतेहामृगाकीर्णं सुकीर्ण भित्तिभिस्तथा । मनश्चक्षुश्च भूतानामाददत्तिर्मतेजसा ।। ३६ चन्द्रभास्करसंकाशं कुबेरभवनोपमम् । महेन्द्रधामप्रतिमं नानापक्षिममाकुलम् ॥ ३७ मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह । उपस्थितै: समाकीर्ण जनैरञ्जलिकारिभिः ॥ ३८ उपादाय समाक्रान्तैस्तथा जानपदैर्जनै: । रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम् ।। ३९ महामेघसमप्रख्यमुद्रं सुविभूषितम् । नानारत्नमाकीर्णं कुब्जकैरातकावृतम् ।। २७ २८ ३५ ३२ ३८ ४० . नचा प्र. २. पदमर्थम् घ. नास्ति। ३. महरिशवमुपस्थितम् श. म.