पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः १३३ ६२ ६३ तदा सुमन्त्र मन्त्रज्ञा कैकेयी प्रत्युवाच ह । सुमन्त्र राजा रजनीं रामहर्षसमुत्सुक: ॥ ६२ प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् । तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ।। ६३ राममानय भद्रं ते नात्र कार्या विचारणौ । स मन्यमानः कल्याणं हृदयेन ननन्द च।। ६४ निर्जगाम च संप्रीत्या त्वरितो राजशासनात् । सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तस्या ।। ६५ व्यक्तं रामोऽभिषेकार्थमिहायाम्यति धर्मवित् । इति सूतो मतिं कृत्वा हर्षेण महता कृतः।। ६६ निर्जगाम महाबाहो राघवस्य दिदृक्षया । सागरहृदसंकाशात् सुमन्त्रोऽन्तःपुराच्छभात || ६७ निष्कम्य जनसंवाधं ददर्श द्वारमग्रतः ॥ तत: पुरस्तात् महसा विनिर्गतो महीपतीन् द्वारगतान् विलोकयन् । ददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्टितान् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिमालिकायां सहिताया अयोध्याकाण्ड कैकेय्युपालम्मा नाम चतुर्दशः सर्गः ६८


पञ्चदशः सर्गः १ २ ३ सुमन्त्रप्रेषणम् ते तु तां रजनीमुप्य ब्राह्मणा वेदपारगाः । उपतश्रुरुपस्थातुं सभां राजपुरोहिता ।। १ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च । राघवम्याभिषेकार्थे प्रीयमाणास्तु संगनाः ।। २ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि ! लग्नं कर्कटक प्राप्ते चन्द्रे रामम्य च स्थिते ।। ३ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् । काञ्चना जलकुम्भाश्च भद्रपीठं स्वलन्कृतम् ।। ४ ग्थश्च सम्यगान्तीर्णो भास्वता व्याघ्रचर्मणा । गङ्गायमुनयोः पुण्यान् संगमादाहतं जलम् ॥ ५ याश्चान्याः मरितः पुण्या हृदाः कृपाः सर्गसि च । प्राग्वाहाश्वोर्ध्ववाहाश्च निर्यग्वाहा: समाहिता:। ६ ताभ्यश्चैवाहतं तोयं समुद्रेभ्यश्च सर्वशः । सलाजाः क्षारिभिश्छन्ना घटाः काञ्चनराजनाः ।। ७ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा । श्रौद्रं दधि घृतं लाजा दर्भा: सुमनसः पयः ।। ८ वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः । चन्द्रांशुविकचप्रय्यं याञ्चनं रत्ननृपितम् ॥ ९ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् । चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् । १० सज्जं द्युतिकरं श्रीमदभिषेकपुस्कृतम् । पाण्डरश्च वृष: सज्ज: पाण्डरोऽश्वश्च सुस्थितः ।। ११ प्रसृतश्च गतः श्रीमानौपवाह्य: प्रतीक्षते । अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिता: ॥ १२ ७ ८ ५ ५१ v १. अस्थानन्तरम्-अभूत्वा राजवचन गच्छामि भामिनि । तच्छत्वा मन्त्रिणा वाक्य राजा मन्त्रिणमप्रवीत् ।। सुमन्त्र राम द्रक्ष्यामि शीघ्रमानय सुन्दरम् । इति ग. २. इदमधम् ग. नास्ति। ३. उपसर शुरूपग्थान महराजपुहितादा १. 6. क्षीरिणः प्र. अन्य स्थान --अष्टा चय-या गिरा मत्तश्च बरबार- इति ग. ५.