पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः सर्गः १११ प्रताम्य वा प्रज्वल वा प्रणश्य वा सहमशो वा स्फुटिता महीं व्रज । न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ।। क्षुरोपमा नित्यमत्प्रियंवदा प्रदुष्टभावां स्वकुलोपघातिनीम । न जीवितुं त्वां विषहेऽमनोरमां धिक्षमाणां हृदयं सबन्धनम ।। न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मयतः कुतो गनिः । ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ म भूमिपालो विलपननाथवत लिया गृहीतो हृदयेऽतिमात्रया। पपात दव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा । त्या श्रीमद्रामायण वाल्मीकीये आदिकाव्य चतुविशतिसहसिकाया सहिताया अयोपाकाण्टे कैकयीनियर्तनप्रयासो नाम द्वादशः सर्ग: ११२ 883 १ २ ३ ४ त्रयोदशः सर्गः दशरथविलापः अतदई महागजे शयानमतथोचितम । ययानिमिव पुण्यान्त देवलोकात परिच्युनम ।। अनपासिद्वार्थी त्यभीता भयर्शिनी । पुनराकारयामास तमेव वग्मगना ॥ न्त्र कन्यमे महागज मन्यवादी दृढव्रतः । मम चेमं वरं कस्माद्विधारयितुमिच्छसि ।। ग्वमुक्नस्तु के कय्या गजा दशरथस्तदा । प्रत्युवाच ततः क्रुद्धो मुहून विह्वलन्निव ॥ मृते माग गते गमे वनं मनुजयुगवे । हन्सानार्थे ममामित्रे सकामा भव कैकार्य । स्वर्गपि बद गमन्य कुडालं दैवतैरहम । प्रन्यादेशादाभिहितं धारयिष्ये कथं बन ।। कैकय्याः प्रियकामेन गम. प्रत्राजितो वनम । यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ अपुत्रेण मया पुत्रः श्रमेण महना महान । रामो लब्धो महाबाहुः म कथं त्यज्यते मया ।। शूरश्च कृतवियश्च जितक्रोधः क्षमापरः । कथं कमलपत्राभो मया रामो विवास्यते । कथमिन्दीवरश्याम दीर्घबाहुं महाबलम । अभिगममहं गमं प्रेषयिष्यामि दण्डकान ।। सुग्वानामुचितस्यैव दुःखैरचितस्य च । दुःखं नामानुपश्येयं कथं रामस्य धीमतः ।। यदि दुःखमनुत्पाय मम संक्रमणं भवेत । अदुःखार्हस्थ गमस्य ततः मुखमवाप्नुयाम ।। नृशंसे पापसंकल्पे राम मत्यपराक्रमम । किं विप्रियेण कैकेयि प्रियं योजयसे मम ।। $ ८ ९ १० १२ १३ १. पांसमे प्र. 1. अतदई स्त्रीप्रणामानहम् । 2. अतयोचित अध:शयनानईम् । २. सकामा मुखिता भव 17