पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १२८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे प्रक्षिप्य नरके सावं कैकेयि सुखिता भव । मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ।। ९१ इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि । प्रियं चेद्भरतस्यैतद्रामप्रत्राजनं भवेत् ।। ९२ मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः । हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥ ९३ मृते मयि गते रामे वनं पुरुषपुंगवे । सेदानी विधवा राज्य सपुत्रा कारयिष्यसि ।। ९४ त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि । अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥ ९५ सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा । कथं रथैविभुर्यात्वा गजाश्वेश्च मुहुर्मुहुः ।। ९६ पद्धयां रामो महारण्ये वरसो मे विचरिष्यति । यस्य त्याहारसमये सूदाः कुण्डलधारिणः ॥ ९७ अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् । स कथं नु कपायाणि तिक्तानि कटुकानि च ।। ९८ भक्षयन वन्यमाहार सुतो मे वर्तयिष्यति । महाहवरमवीतो भूत्वा चिरमुखोपितः ।। काषायपरिधानस्तु कथं भूमौ निवत्स्यति । कस्यैतदारुणं वाक्यमेवंविधर्माचन्तितम् ।। रामरयारण्यगमनं भरतस्याभिषेचनम् । धिगस्तु योपितो नाम शठाः स्वार्थपराः सदा ॥ न ब्रवीमि खियः सर्वा भरतस्यैव मातरम ।। अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे । किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथ वापि रामे ।। १०२ परित्यजेयुः पितरो हि पुत्रान भार्याः पतींश्चापि कृतानुगगाः । कृत्स्नं हि मर्च कुपितं जगत् स्याद् दृष्ट्ठव गर्म व्यमन निमनमा ।। अहं पुनर्देवकुमाररूपमलंकृतं ते सुतमात्रजन्तम । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्दैव पुनर्युवेव ।। विनापि सूर्येण भवेत प्रवृत्तिरवर्पता वनधरेण वापि । रामं तु गच्छन्तमितः समीक्ष्य जीवेन कश्चिस्विति चेतना मे ।। १०५ विनाशकामामहिताममित्रामावासय मृत्युमिवात्मनस्त्वाम । चिरं बताङ्कन धृतासि सी महाविपा तेन हतोऽस्मि मोहान् ।। मया च रामेण च लक्ष्मणेन प्रशास्तु होनो भरनस्त्वया मह । पुरं च राष्ट्रं च महीं सपर्वतां ममाहितानां च भवाभिहर्षिणी' । नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। न नाम ते केन मुखात् पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ।। १०८ न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भापितुम् । कथं नु रामे स्पभिरामवादिनि ब्रवीपि दोषान् गुणनित्यसंमते ॥ १०९ 1. राजपुत्राभ्यपेदशमात्रेणेत्यर्थः राजपुत्रि १. भवामिभाषिणीति तिलके पाठान्तरम् । देवेनेति तिलकः । पुष्यशेनेत्यर्थः ।। १०५ 1