पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० द्वादशः सर्गः १२७ मुखवर्ण विवर्ण तं यथैवेन्दुमुपप्लुतम । तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ कथं द्रक्ष्याम्यपावृत्तां परिव इतां चमूम् । किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ॥६४ बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयन् यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः ।। परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा । कैकय्या क्लिश्यमानेन पुत्रः प्रत्राजितो मया । यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति । मी वयात कौसल्या राघवे वनमास्थिते ।। किं चनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् । यदा यदा च कौसल्या दामीवच सखीव च ।। ६८ भार्यावद्भगिनीवश्च मातृवोपतिति । सततं प्रियकामा मे प्रिययुत्रा प्रियंवदा ।। न मया सत्कृता देवी सत्कागा कृते तव । इदानी तत्तपति मां यन्मया सुकृतं त्वयि ।। अपथ्यच्यञ्जनोपेतं भुक्तमन्नमिवानुरम । विप्रकारं च रामस्य मंप्रयाणं वनस्य च ॥ मुमित्रा प्रेक्ष्य व भीता कथं मे विश्वसिष्यति' । कृपणं बत वैदेही श्रोप्यनि द्वयमप्रियम् ॥ मां च पश्चत्वमापन्नं गर्म च वनमाश्रिता । वैदेही बत मे प्राणाशोचन्ती क्षयिष्यति । ७३ हीना हिमवतः पावे किंनरणव किनरी । न हि गममहं दृष्ट्वा प्रवमन्तं महावने ॥ चिरं जीवितुमाशंस कदन्ती चापि मैथिलीम । सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ७५ सती त्वामहमत्यन्नं व्यवम्याम्यसती सतीन । पिणी विषसंयुक्तां पीत्वेव मदिरा नरः ।। ७६ अनृतैर्वत मां मान्य मान्न्वयन्ती म्म भाषसे । गीनशब्देन संख्थ्य लुब्धो मृगमिवावधीः ।। ७७ अनार्य इति मामार्याः पुत्रविर्भायणं ध्रुवम | धिारयन्ति रथ्याम मुरापं ब्राह्मणं यथा । अहो दुःखमहो कृच्छं यत्र वाचः अमे नव । दुःखमेवंविधं प्रामं पुराकृतमिवाशुभम ।। ७९ चिरं खलु मया पाप त्वं पापनाभिरक्षिता । अज्ञानादुपसंपन्ना रज्जुगन्धिनी यथा ।। रममाणम्त्वया मार्ध मृत्यु त्वां नाभिलक्षये । बालो रहसि हरतेन कृष्णसर्पमिवारपृशम ।। मया ह्यपितृकः पुत्रः म महात्मा दुरात्मना । तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति ॥" बालिशा बत कामात्मा राजा दशरथो भृशम । स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ।। ८३ तैश्च ब्रह्मचर्यश्च गुरुभिश्चोपकर्शितः । भोगकाले महन् कृच्छं पुनरेव प्रपत्स्यते ।। ८४ नाल द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् । स वनं प्रवजेत्युक्तो बाढमित्येव वक्ष्यति ।। यदि मे राघवः कुयानं गच्छति भापितः । प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ।। ८६ शुद्धभावो हि भाव में न तु शास्यात राघवः । राघवे हि वनं प्राप्त सर्वलोकस्य धिकृतम् ।। ८७ मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् । मृते माय गते रामे वनं मनुजपुंगवे ।। इष्टे मम जने शेप किं पापं प्रतिपत्स्यसे । कौसल्या मां च रामं च पुत्रौ च यदि हास्यति । दुःखान्यसहती देवी मामेवानुमरिष्यति । कौसल्यां च सुमित्रां च मां च पुत्रैखिभिः सह ॥ ९० ७८ ८१ ८२ ८८ एतदारभ्य सार्थ पचम् स. नास्ति। २. भस्थानन्तरम्-न प्रनाजिसे रामे देवि बीवितमस्सरे-ति १. मस्मिन् परे अधयतिक्रमः भ. अस्थानन्तरम्-स बन प्रवनेस्युको नाम- मित्येव वक्ष्यति-ति र.