पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः सर्गः लक्ष्मणेमां मथा सा प्रशाधि वं मसुंधराम् । द्वितीयं मेऽन्तरात्मानं त्वाभियं श्रीरुपस्थिता ॥४३ सौमित्रे मुरूव भोगांस्त्वमिष्ठान राज्यफलानि च । जीविवं च हि राज्यं च त्वदर्थममिकामय।४४ इत्युक्त्वा लक्ष्मण रामो मातरावभिवाद्य च । अभ्यनुमान्य सीतां च जगाम स्वं निवेशनम् ।। ४५ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायां अयोध्याकाण्ड मात्राशी:परिग्रहो नाम चतुर्थः सर्गः १ 6 mfw # ८ पञ्चमः सर्गः व्रतचर्याविधानम् संदिश्य रामं नृपतिः श्वोभाविन्यभिपेचने । पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ गच्छोपवास काकुत्स्थं कारया तपोधन । श्रेयसे राज्यलाभाय वध्वा सह यतत्रतम् ।। तथेति च स राजानमुक्त्वा वेदविदां वरः । स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ।। उपवासयितुं राम मन्त्रवन्मन्त्रकोविदः । ब्राझं रथवरं युक्तमास्थाय सुधृतत्रतः।। स रामभवनं प्राप्य पाण्डराभ्रघनप्रभम् । तिनः कन्या रथेनैव विवेश मुनिसत्तमः ।। तमागतमृषि रामस्त्वरमिव ससंभ्रमम् । मानयिष्यन् स मानार्ह निश्चक्राम निवेशनात् ।। अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः । ततोऽवतारयामास परिगृह्य रथात् स्वयम् ।। स चैनं प्रश्रितं दृष्ट्रा संभाष्याभिप्रसाद्य च । प्रियाह हर्षयन राममित्युवाच पुरोहितः ।। प्रसन्मस्ते पिता राम यौवराज्यमवाप्स्यसि । उपवासं भवानद्य करोतु सह सीतया ॥ प्रातस्त्वामभिषक्ता हि यौवराज्ये नराधिपः । पिता दशरथः प्रीत्या ययाति नहुषो यथा ।। इत्युक्त्वा स तदा राममुपवासं यतनतम् । मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः॥ ततो यथावद्रमेण स राझो गुरुरर्चितः । अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ सुहृदिस्तत्र रामोऽपि सहासीनः प्रियंवदैः । सभाजितो विवेशाथ ताननुशाप्य सर्वशः ।। प्रष्टनरनारीक रामवेश्म तदा बभौ । यथा मसद्विजगणं प्रफुल्लनलिन सरः।। स राजभवनप्रख्याप्तस्माद्रामनिवेशनात् । निःसृत्य ददृशे मार्ग वसिष्ठो जनसंवृतम् ॥ 'वृन्दवृन्दैरयोध्यावां राजमार्गाः समन्ततः । बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ।। जनवृन्दोर्मिसापहर्षस्वनवृतस्तदा । बभूव राजमार्गस्य सागरस्येव निस्वनः। सिक्तसंमृष्टरच्या च तदहर्वनमालिनी । आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ।। तदा प्रयोच्यानिलयः सलीवालाकुलो जनः । रामाभिषेकमाकाङ्कमाकान्नुदय रवः ।। ९ १० १२ १३ १६ १८ १९ 1. वृन्धमानुगशानि पामि न्यानि,. तेः । 2. अभिसंबाधाः परितः संमईयुकाः । 15 3. वनमालिनी तोरणमालावती। १. इनारीमरयुतम् च.