पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः सर्गः वत्सः श्रेयसि जातस्ते दिष्टयासौ तव राघव । दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः॥ ४९ अलमारोग्यमायुश्च रामस्य विदितात्मनः । देवासुरमनुष्येषु गन्धर्वेपूरगेषु च ।। आशंसन्ते जनाः सर्व राष्ट्र पुरवरे तथा । आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।। त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान देवान्नमस्यन्ति रामस्याथै मनस्विनः ।। ५२ तेषां तद्याचितं देव त्वत्प्रसादान समृद्धयताम् । राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम ॥ ५३ पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ तं देवदेवोपममात्मजं तं सर्वस्य लोकस्य हिते निविष्टम् । हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥ इत्याचे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विशतिसहतिकायां संहितायां अयोध्याकाण्हे परिपदनुमोदन नाम द्वितीयः सर्ग: ५४ तृतीयः सर्गः १ २ ६ ७ पुत्रानुशासनम् तेषामलिपनानि प्रगृहीतानि सर्वशः । प्रतिगृह्याब्रवीद्राजा नेभ्यः प्रियहितं वचः ।। अहोऽस्मि परमप्रीतः प्रभावश्चानुलो मम । यन्म ज्यष्टं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ।। इनि प्रत्यर्च्य तान गजा ब्राह्मणानिदमब्रवीन । वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम ।। ३ चैत्र श्रीमानयं मामः पुण्यः पुष्पितकाननः । यौवराज्याय रामन्य सर्वमेवोपकल्प्यताम् ।। राजस्तृपरने वाक्य जनघापो महानभूत । शनम्नरिमन प्रशान्ते च जनघोष नराधिपः ।। वसिष्ठ मुनिशालं गजा वचनमब्रवीन । अभिषेकाय रामस्य यन् कर्म सपरिच्छदम ।। तदय भगवान मर्वमाज्ञापयितुमर्हनि । तच्छन्वा भूमिपालस्य वसिष्टो द्विजसत्तमः ।। आदिदेशाग्रतो राज्ञः स्थिनान युक्तान कृताञ्जलीन । सुवर्णादीनि रमानि बलीन सर्वोषधीरपि ॥ ८ शुक्लमाल्यानि लाजांश्च पृथक च मधुपिषी । अहतानि च वासांसि रथं सर्वायुधान्याप ॥ ९ चतुरङ्गबलं चैव गजं च शुभलक्षणम । चामरव्यजने श्वेत ध्वज छत्रं च पाण्डरम् ।। शतं च शातकुम्भानां कुम्भानार्मामवर्चसाम् । हिरण्यशृङ्गामृषभं समग्र व्याघ्रचर्म च ॥ उपस्थापयत प्रातरग्न्यगारं महीपतेः । यच्चान्यत किं चिदेष्टव्यं तत् सर्वमुपकल्प्यताम् ।। अन्तःपुरम्य द्वाराणि सर्वस्य नगरम्य च । चन्दनसग्भिरय॑न्तां धूपैश्च प्राणहारिभिः ।। १३ प्रशस्तमन्नं गुणवधिक्षीरोपसेचनम् । द्विजानां शतसाहस्र' यत प्रकाममलं भवेत् ।। सत्कृत्य द्विजमुख्यानां श्ः प्रभाते प्रदीयताम् । घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥१५ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च।।१६ दिजानां शतसाहस्र प्रति यदभिशाचतं आशंसते जनः सों. पर्याप्तं च भवेत् तदनमिति संबन्धः । यशस्विमः . ११ १२ १. म. म. म.