पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीमद्वाल्मीकिरामायणे बालकाण्डे २४ २६ २७ २८ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ।। २१ धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः॥ २२ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् । अमोधक्रोधहर्पश्च त्यागसंग्रहकालवित् ॥ २३ दृढभक्तिः स्थिरप्रज्ञो नासद्माही न दुर्वचाः । निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुपान्तरकोविदः । यः प्रग्रहानुप्रयोर्यथान्यायं विचक्षणः ॥ २५ मत्संग्रहप्रग्रहणं स्थानन्निग्रहस्य च । आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥ श्रेष्ठथं शाम्बसमूहेषु प्राप्तो व्यामिश्रकेषु च । अर्थधर्मी च संगृह्य सुखतन्त्रो न चालसः ।। वैहारिकाणां शिल्पानां विज्ञानार्थविभागवित् । आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ धनुर्वेदविदा श्रेष्टो लोकेऽतिरथसमनः । अभियाता प्रहर्ता च मेनानयविशारदः ।। २९ अप्रधृष्यश्च संग्रामे क्रुद्धैपि मुरासुरैः । अनसूयो जितक्रोधो न तो न च मत्सरी ॥ ३० न चावमन्ता भूतानां न च कालवशानुगः । एवं श्रेष्ठगुणैर्युतः प्रजानां पार्थिवात्मजः ॥ ३१ संमविपु लोकेषु वसुधायाः क्षमागुणैः । बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३२ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः । गुणैविकरुचे रामो दीमः मर्य इवांशुभिः ।। ३३ तमेवं वृनसंपन्नमप्रधृष्यपराक्रमम । लोकपालोपमं नाथमकामयत मंदिनी ।। एतैस्तु बहुभिर्युक्तं गुणेरनुपमैः सुतम् । दृष्ट्वा दशरथो राजा चक्र चिन्तां परंतपः ।। अथ गशो बभूवैवं वृद्धस्य चिरजीविनः । प्रीतिरेषा कथं रामो राजा स्यामयि जीवति ॥ ३६ एपा ह्यस्य परा प्रीतिहदि संपरिवर्तते । कदा नाम सुतं दक्ष्याम्यभिपित्तमहं प्रियम ।। वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः । मत्तः प्रियनरो लोके पर्जन्य इत्र वृष्टिमान ॥ ३८ यमशक्रममो वीर्य बृहस्पतिममो मतौ । महीधरनमो धृत्यां मत्तश्च गुणवत्तरः ।। ३९ महीमहमिमां कृत्स्नामधितिष्टन्तमात्मजम । अनेन वयमा इप्टा यथा स्वर्गमवाप्नुयाम ॥॥ इत्येते विविधस्तैस्तैरन्यपार्थिवदुर्लभैः । शिष्टैरपरिमेयैश्च लोके लोकोत्तरैगुणैः ॥ ४१ तं समीक्ष्य महाराजो युक्तं समुदितः शुभैः । निश्चित्य मचिवैः माधं युवरॉजममन्यत ।। दिव्यन्नरिक्षे भूमौ च घोरमुन्पातजं भयम । संचचक्षे च मेधावी शरीरे चात्मनो जराम ॥ ४३ पूर्णचन्द्राननम्याथ शोकापनुदमात्मनः । लोक रामस्य बुबुधे संप्रियत्वं महात्मनः ।। आत्मनश्च प्रजानां च श्रेयसे च प्रियण च । प्रामकाले स धर्मात्मा भक्त्या त्वरितवान नृपः ।।४५ नानानगरवास्तव्यान् पृथग्जानपदानपि । समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।। तान् वेश्मनानाभरणैर्यथाह प्रतिपूजितान् । ददालंकृतो राजा प्रजापतिरिय प्रजाः ॥ नतु केकयराजानं जनकं वा नराधिपः । त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४२ ४८ प्र. ३. दीः ४. इत्येवं प्र. 1. कल्याणाभिजनः कल्याणानां जन्मभूमिः । 2. संचचक्ष ददर्श। १. धृतिमान् क. २. संयम-च. 9. ब. यौवराज्य. प्र. पतिः प्र.