पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीमद्वाल्मीकिरामायणे बालकाण्डे २१ ननन्द स्वजनै राजा गृहे कामैः सुपूजितः । कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥ १० वधूप्रतिप्रहे युक्ता याश्चान्या राजयोषितः । ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥ ११ कुशध्वजसुते चोभे जगृहुर्नुपपत्नयः । मङ्गलालापनश्चैव शोभिताः क्षौमवाससः ।। १२ देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन । अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥ १३ स्वं स्वं गृहमथासाथ कुबरभवनोपमम् । गोभिर्धनैश्च धान्येश्च तर्पयित्वा द्विजोत्तमान् ।। १४ रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः । कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुर्वि ॥ १५ कृतदाराः कृताम्बाश्च मधनाः ससुहृज्जनाः । शुश्रूपमाणाः पितरं वर्तन्ति नरर्षभाः ॥ काले काले तु नीतिजास्तोफ्यन्तो गुरुं गुणैः । कस्यचित्त्वथ कालस्य राजा दशरथः सुतम ॥१७ भरनं कैकयीपुत्रमब्रवीद्रघुनन्दनः । अयं ककयराजस्य पुत्रो क्सति पुत्रक । १८ त्वां नेतुमागतो वीर युधाजिन्मातुलम्तव । श्रुत्वा दशरथस्यैतद्भरतः कैकयीमुतः ॥ १९ गमनायाभिचक्राम अत्रुघ्नसहितस्तदा । आपृच्छय पितरं शूरो गर्म चालिष्टकारिणम ॥ मातश्चापि नरश्रेष्ठः शत्रुघ्नमहिनो ययौ । युधाजिन प्राप्य भरनं मात्रुघ्नं महपितः ।। स्वपुरं प्राविशद्वीर: पिता नम्य तुनोप है । गते च भरते गमो लक्ष्मणश्च महाबलः ।। पितरं देवमंकाहां पूजयामामतुम्तदा । पिनुगज्ञा पुरस्कृत्य पोरकार्याणि सर्वशः ।। चकार गमो धर्मात्मा प्रियाणि च हिनानि च । मातृभ्यो मातृकार्याणि कृत्या परमयन्त्रितः ॥ गुरूणां गुरुकार्याणि काले कालेऽन्ववक्षत । एवं दशरथः प्रीतो ब्राह्मणा नगमान्तदा ।। गमस्य शीलमृत्नेन सर्व विषयवासिनः । तेयामतियशा लोके गमः मन्यपगक्रमः ।। स्वयंभूरिव भूनानां बभूव गुणवत्तरः । रामन्तु मीनया सार्धं विजहार बहनूनन । मनस्वी तद्गनमना नित्यं हदि मर्पितः । प्रिया तु सीता रामस्य दाराः पितृकृता इति ।। २८ गुणाद्रपगुणाच्चापि प्रीति योऽभ्यवर्धत । तम्याश्च भी द्विगुणं हृदये परिवर्तते ।। अन्तर्गतमभिव्यक्तमाख्याति हृदयं हृदा । तस्य भूयो विशेषण मैथिली जनकात्मजा ।। देवताभिः समा रूपे सीता श्रीरिव पिणी ॥ नया म राजपिसुतोऽभिगमया समेयिवानुत्तमराजकन्यया । अतीव गमः शुशुनेऽतिकामया विभुः श्रिया विष्णुरिचामरेश्वरः ।। ३१ इत्या श्रीमद्रामायण चान्मीकीये आदिकाव्य चतुर्विशतिमहसिकायां सहिताया बालकाण्ड अयोध्याप्रवेशो नाम मप्ससमतितमः सर्गः २३ ५ २६ श्रीमद्वाल्मीकिरामायणे बालकाण्डः संपूर्णः १. महलालेपनश्चैव २, पचामिदं प्र. ३. पदमर्थम् क. ग. छ, नास्ति नास्ति।